Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 3:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 kintu jagata.h s.r.s.timaarabhya ii"svaro nijapavitrabhavi.syadvaadiga.nona yathaa kathitavaan tadanusaare.na sarvve.saa.m kaaryyaa.naa.m siddhiparyyanta.m tena svarge vaasa.h karttavya.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 किन्तु जगतः सृष्टिमारभ्य ईश्वरो निजपवित्रभविष्यद्वादिगणोन यथा कथितवान् तदनुसारेण सर्व्वेषां कार्य्याणां सिद्धिपर्य्यन्तं तेन स्वर्गे वासः कर्त्तव्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 কিন্তু জগতঃ সৃষ্টিমাৰভ্য ঈশ্ৱৰো নিজপৱিত্ৰভৱিষ্যদ্ৱাদিগণোন যথা কথিতৱান্ তদনুসাৰেণ সৰ্ৱ্ৱেষাং কাৰ্য্যাণাং সিদ্ধিপৰ্য্যন্তং তেন স্ৱৰ্গে ৱাসঃ কৰ্ত্তৱ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 কিন্তু জগতঃ সৃষ্টিমারভ্য ঈশ্ৱরো নিজপৱিত্রভৱিষ্যদ্ৱাদিগণোন যথা কথিতৱান্ তদনুসারেণ সর্ৱ্ৱেষাং কার্য্যাণাং সিদ্ধিপর্য্যন্তং তেন স্ৱর্গে ৱাসঃ কর্ত্তৱ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ကိန္တု ဇဂတး သၖၐ္ဋိမာရဘျ ဤၑွရော နိဇပဝိတြဘဝိၐျဒွါဒိဂဏောန ယထာ ကထိတဝါန် တဒနုသာရေဏ သရွွေၐာံ ကာရျျာဏာံ သိဒ္ဓိပရျျန္တံ တေန သွရ္ဂေ ဝါသး ကရ္တ္တဝျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 kintu jagataH sRSTimArabhya IzvarO nijapavitrabhaviSyadvAdigaNOna yathA kathitavAn tadanusArENa sarvvESAM kAryyANAM siddhiparyyantaM tEna svargE vAsaH karttavyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:21
16 अन्तरसन्दर्भाः  

sevaamahai tamevaikam etatkaara.nameva ca| svakiiya.m supavitra nca sa.msm.rtya niyama.m sadaa|


he gaaliiliiyalokaa yuuya.m kimartha.m gaga.na.m prati niriik.sya da.n.daayamaanaasti.s.thatha? yu.smaaka.m samiipaat svarga.m niito yo yii"susta.m yuuya.m yathaa svargam aarohantam adar"sam tathaa sa puna"scaagami.syati|


yastasmin vi"svasiti sa tasya naamnaa paapaanmukto bhavi.syati tasmin sarvve bhavi.syadvaadinopi etaad.r"sa.m saak.sya.m dadati|


ata.h sve.saa.m paapamocanaartha.m kheda.m k.rtvaa manaa.msi parivarttayadhva.m, tasmaad ii"svaraat saantvanaapraapte.h samaya upasthaasyati;


puna"sca puurvvakaalam aarabhya pracaarito yo yii"sukhrii.s.tastam ii"svaro yu.smaan prati pre.sayi.syati|


kintu praa.niga.no.api na"svarataadhiinatvaat mukta.h san ii"svarasya santaanaanaa.m paramamukti.m praapsyatiityabhipraaye.na va"siikartraa va"siicakre|


puraa ya ii"svaro bhavi.syadvaadibhi.h pit.rlokebhyo naanaasamaye naanaaprakaara.m kathitavaan


yato bhavi.syadvaakya.m puraa maanu.saa.naam icchaato notpanna.m kintvii"svarasya pavitralokaa.h pavitre.naatmanaa pravarttitaa.h santo vaakyam abhaa.santa|


yu.smaaka.m saralabhaava.m prabodhayitum aha.m dvitiiyam ida.m patra.m likhaami|


he svargavaasina.h sarvve pavitraa.h preritaa"sca he| he bhaavivaadino yuuya.m k.rte tasyaa.h prahar.sata| yu.smaaka.m yat tayaa saarddha.m yo vivaada.h puraabhavat| da.n.da.m samucita.m tasya tasyai vyataradii"svara.h||


anantara.m sa maam avadat, vaakyaaniimaani vi"svaasyaani satyaani ca, aciraad yai rbhavitavya.m taani svadaasaan j naapayitu.m pavitrabhavi.syadvaadinaa.m prabhu.h parame"svara.h svaduuta.m pre.sitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्