Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 3:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 puna"sca puurvvakaalam aarabhya pracaarito yo yii"sukhrii.s.tastam ii"svaro yu.smaan prati pre.sayi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 पुनश्च पूर्व्वकालम् आरभ्य प्रचारितो यो यीशुख्रीष्टस्तम् ईश्वरो युष्मान् प्रति प्रेषयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 পুনশ্চ পূৰ্ৱ্ৱকালম্ আৰভ্য প্ৰচাৰিতো যো যীশুখ্ৰীষ্টস্তম্ ঈশ্ৱৰো যুষ্মান্ প্ৰতি প্ৰেষযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 পুনশ্চ পূর্ৱ্ৱকালম্ আরভ্য প্রচারিতো যো যীশুখ্রীষ্টস্তম্ ঈশ্ৱরো যুষ্মান্ প্রতি প্রেষযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ပုနၑ္စ ပူရွွကာလမ် အာရဘျ ပြစာရိတော ယော ယီၑုခြီၐ္ဋသ္တမ် ဤၑွရော ယုၐ္မာန် ပြတိ ပြေၐယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 punazca pUrvvakAlam Arabhya pracAritO yO yIzukhrISTastam IzvarO yuSmAn prati prESayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:20
15 अन्तरसन्दर्भाः  

manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|


anantara.m tasmin jaitunaparvvatopari samupavi.s.te "si.syaastasya samiipamaagatya gupta.m papracchu.h, etaa gha.tanaa.h kadaa bhavi.syanti? bhavata aagamanasya yugaantasya ca ki.m lak.sma? tadasmaan vadatu|


tadaanii.m mahaaparaakrame.na mahai"svaryye.na ca meghamaaruhya samaayaanta.m maanavasuta.m maanavaa.h samiik.si.syante|


atha sa yiruu"saalama.h samiipa upaati.s.thad ii"svararaajatvasyaanu.s.thaana.m tadaiva bhavi.syatiiti lokairanvabhuuyata, tasmaat sa "srot.rbhya.h punard.r.s.taantakathaam utthaapya kathayaamaasa|


tadaa paraakrame.naa mahaatejasaa ca meghaaruu.dha.m manu.syaputram aayaanta.m drak.syanti|


yata.h svaniyuktena puru.se.na yadaa sa p.rthiviisthaanaa.m sarvvalokaanaa.m vicaara.m kari.syati taddina.m nyaruupayat; tasya "sma"saanotthaapanena tasmin sarvvebhya.h pramaa.na.m praadaat|


ata.h sve.saa.m paapamocanaartha.m kheda.m k.rtvaa manaa.msi parivarttayadhva.m, tasmaad ii"svaraat saantvanaapraapte.h samaya upasthaasyati;


kintu jagata.h s.r.s.timaarabhya ii"svaro nijapavitrabhavi.syadvaadiga.nona yathaa kathitavaan tadanusaare.na sarvve.saa.m kaaryyaa.naa.m siddhiparyyanta.m tena svarge vaasa.h karttavya.h|


prabhestad dina.m praaye.nopasthitam iti yadi ka"scid aatmanaa vaacaa vaa patre.na vaasmaakam aade"sa.m kalpayan yu.smaan gadati tarhi yuuya.m tena ca ncalamanasa udvignaa"sca na bhavata|


tasmin duuriik.rte sa vidharmmyude.syati kintu prabhu ryii"su.h svamukhapavanena ta.m vidhva.msayi.syati nijopasthitestejasaa vinaa"sayi.syati ca|


tadvat khrii.s.to.api bahuunaa.m paapavahanaartha.m baliruupe.naikak.rtva utsas.rje, apara.m dvitiiyavaara.m paapaad bhinna.h san ye ta.m pratiik.sante te.saa.m paritraa.naartha.m dar"sana.m daasyati|


pa"syata sa meghairaagacchati tenaikaikasya cak.susta.m drak.syati ye ca ta.m viddhavantaste .api ta.m viloki.syante tasya k.rte p.rthiviisthaa.h sarvve va.m"saa vilapi.syanti| satyam aamen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्