प्रेरिता 3:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script19 ata.h sve.saa.m paapamocanaartha.m kheda.m k.rtvaa manaa.msi parivarttayadhva.m, tasmaad ii"svaraat saantvanaapraapte.h samaya upasthaasyati; अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari19 अतः स्वेषां पापमोचनार्थं खेदं कृत्वा मनांसि परिवर्त्तयध्वं, तस्माद् ईश्वरात् सान्त्वनाप्राप्तेः समय उपस्थास्यति; अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script19 অতঃ স্ৱেষাং পাপমোচনাৰ্থং খেদং কৃৎৱা মনাংসি পৰিৱৰ্ত্তযধ্ৱং, তস্মাদ্ ঈশ্ৱৰাৎ সান্ত্ৱনাপ্ৰাপ্তেঃ সময উপস্থাস্যতি; अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script19 অতঃ স্ৱেষাং পাপমোচনার্থং খেদং কৃৎৱা মনাংসি পরিৱর্ত্তযধ্ৱং, তস্মাদ্ ঈশ্ৱরাৎ সান্ত্ৱনাপ্রাপ্তেঃ সময উপস্থাস্যতি; अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script19 အတး သွေၐာံ ပါပမောစနာရ္ထံ ခေဒံ ကၖတွာ မနာံသိ ပရိဝရ္တ္တယဓွံ, တသ္မာဒ် ဤၑွရာတ် သာန္တွနာပြာပ္တေး သမယ ဥပသ္ထာသျတိ; अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script19 ataH svESAM pApamOcanArthaM khEdaM kRtvA manAMsi parivarttayadhvaM, tasmAd IzvarAt sAntvanAprAptEH samaya upasthAsyati; अध्यायं द्रष्टव्यम् |
te maanu.saa yathaa netrai.h paripa"syanti naiva hi| kar.nai.h ryathaa na "s.r.nvanti budhyante na ca maanasai.h| vyaavarttayatsu cittaani kaale kutraapi te.su vai| mattaste manujaa.h svasthaa yathaa naiva bhavanti ca| tathaa te.saa.m manu.syaa.naa.m santi sthuulaa hi buddhaya.h| badhiriibhuutakar.naa"sca jaataa"sca mudritaa d.r"sa.h||
he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;