Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 tadaa tasya publiyasya pitaa jvaraatisaare.na pii.dyamaana.h san "sayyaayaam aasiit; tata.h paulastasya samiipa.m gatvaa praarthanaa.m k.rtvaa tasya gaatre hasta.m samarpya ta.m svastha.m k.rtavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तदा तस्य पुब्लियस्य पिता ज्वरातिसारेण पीड्यमानः सन् शय्यायाम् आसीत्; ततः पौलस्तस्य समीपं गत्वा प्रार्थनां कृत्वा तस्य गात्रे हस्तं समर्प्य तं स्वस्थं कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তদা তস্য পুব্লিযস্য পিতা জ্ৱৰাতিসাৰেণ পীড্যমানঃ সন্ শয্যাযাম্ আসীৎ; ততঃ পৌলস্তস্য সমীপং গৎৱা প্ৰাৰ্থনাং কৃৎৱা তস্য গাত্ৰে হস্তং সমৰ্প্য তং স্ৱস্থং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তদা তস্য পুব্লিযস্য পিতা জ্ৱরাতিসারেণ পীড্যমানঃ সন্ শয্যাযাম্ আসীৎ; ততঃ পৌলস্তস্য সমীপং গৎৱা প্রার্থনাং কৃৎৱা তস্য গাত্রে হস্তং সমর্প্য তং স্ৱস্থং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တဒါ တသျ ပုဗ္လိယသျ ပိတာ ဇွရာတိသာရေဏ ပီဍျမာနး သန် ၑယျာယာမ် အာသီတ်; တတး ပေါ်လသ္တသျ သမီပံ ဂတွာ ပြာရ္ထနာံ ကၖတွာ တသျ ဂါတြေ ဟသ္တံ သမရ္ပျ တံ သွသ္ထံ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tadA tasya publiyasya pitA jvarAtisArENa pIPyamAnaH san zayyAyAm AsIt; tataH paulastasya samIpaM gatvA prArthanAM kRtvA tasya gAtrE hastaM samarpya taM svasthaM kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:8
22 अन्तरसन्दर्भाः  

anantara.m yii"su rdvaada"sa"si.syaan aahuuyaamedhyabhuutaan tyaajayitu.m sarvvaprakaararogaan pii.daa"sca "samayitu.m tebhya.h saamarthyamadaat|


aamayagrastaan svasthaan kuruta, ku.s.thina.h pari.skuruta, m.rtalokaan jiivayata, bhuutaan tyaajayata, vinaa muulya.m yuuyam alabhadhva.m vinaiva muulya.m vi"sraa.nayata|


anantara.m sa ta.m maanava.m gaditavaan, kara.m prasaaraya; tena kare prasaarite sonyakaravat svastho.abhavat|


apara.m tenaitatkathaakathanakaale eko.adhipatista.m pra.namya babhaa.se, mama duhitaa praaye.naitaavatkaale m.rtaa, tasmaad bhavaanaagatya tasyaa gaatre hastamarpayatu, tena saa jiivi.syati|


apara.m tai.h sarpe.su dh.rte.su praa.nanaa"sakavastuni piite ca te.saa.m kaapi k.sati rna bhavi.syati; rogi.naa.m gaatre.su karaarpite te.arogaa bhavi.syanti ca|


mama kanyaa m.rtapraayaabhuud ato bhavaanetya tadaarogyaaya tasyaa gaatre hastam arpayatu tenaiva saa jiivi.syati|


apara nca te.saamapratyayaat sa vismita.h kiyataa.m rogi.naa.m vapu.h.su hastam arpayitvaa kevala.m te.saamaarogyakara.naad anyat kimapi citrakaaryya.m karttaa.m na "sakta.h|


tadaa lokaireka.m badhira.m kadvada nca nara.m tannika.tamaaniiya tasya gaatre hastamarpayitu.m vinaya.h k.rta.h|


tata.h para.m tasyaa gaatre hastaarpa.namaatraat saa .rjurbhuutve"svarasya dhanyavaada.m karttumaarebhe|


atha suuryyaastakaale sve.saa.m ye ye janaa naanaarogai.h pii.ditaa aasan lokaastaan yii"so.h samiipam aaninyu.h, tadaa sa ekaikasya gaatre karamarpayitvaa taanarogaan cakaara|


publiyanaamaa jana ekastasyopadviipasyaadhipatiraasiit tatra tasya bhuumyaadi ca sthita.m| sa jano.asmaan nijag.rha.m niitvaa saujanya.m prakaa"sya dinatraya.m yaavad asmaaka.m aatithyam akarot|


ittha.m bhuute tadviipanivaasina itarepi rogilokaa aagatya niraamayaa abhavan|


kintu pitarastaa.h sarvvaa bahi.h k.rtvaa jaanunii paatayitvaa praarthitavaan; pa"scaat "sava.m prati d.r.s.ti.m k.rtvaa kathitavaan, he .taabiithe tvamutti.s.tha, iti vaakya ukte saa strii cak.su.sii pronmiilya pitaram avalokyotthaayopaavi"sat|


kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|


anyasmai tenaivaatmanaa vi"svaasa.h, anyasmai tenaivaatmanaa svaasthyadaana"sakti.h,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्