Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 ittha.m paula.h sampuur.na.m vatsaradvaya.m yaavad bhaa.takiiye vaasag.rhe vasan ye lokaastasya sannidhim aagacchanti taan sarvvaaneva parig.rhlan,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 इत्थं पौलः सम्पूर्णं वत्सरद्वयं यावद् भाटकीये वासगृहे वसन् ये लोकास्तस्य सन्निधिम् आगच्छन्ति तान् सर्व्वानेव परिगृह्लन्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 ইত্থং পৌলঃ সম্পূৰ্ণং ৱৎসৰদ্ৱযং যাৱদ্ ভাটকীযে ৱাসগৃহে ৱসন্ যে লোকাস্তস্য সন্নিধিম্ আগচ্ছন্তি তান্ সৰ্ৱ্ৱানেৱ পৰিগৃহ্লন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 ইত্থং পৌলঃ সম্পূর্ণং ৱৎসরদ্ৱযং যাৱদ্ ভাটকীযে ৱাসগৃহে ৱসন্ যে লোকাস্তস্য সন্নিধিম্ আগচ্ছন্তি তান্ সর্ৱ্ৱানেৱ পরিগৃহ্লন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ဣတ္ထံ ပေါ်လး သမ္ပူရ္ဏံ ဝတ္သရဒွယံ ယာဝဒ် ဘာဋကီယေ ဝါသဂၖဟေ ဝသန် ယေ လောကာသ္တသျ သန္နိဓိမ် အာဂစ္ဆန္တိ တာန် သရွွာနေဝ ပရိဂၖဟ္လန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 itthaM paulaH sampUrNaM vatsaradvayaM yAvad bhATakIyE vAsagRhE vasan yE lOkAstasya sannidhim Agacchanti tAn sarvvAnEva parigRhlan,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:30
14 अन्तरसन्दर्भाः  

tata.h sovaadit etya pa"syata.m| tato divasasya t.rtiiyapraharasya gatatvaat tau taddina.m tasya sa"nge.asthaataa.m|


sarvve.svete.su karmmasu sampanne.su satsu paulo maakidaniyaakhaayaade"saabhyaa.m yiruu"saalama.m gantu.m mati.m k.rtvaa kathitavaan tatsthaana.m yaatraayaa.m k.rtaayaa.m satyaa.m mayaa romaanagara.m dra.s.tavya.m|


kintu vatsaradvayaat para.m parkiyaphii.s.ta phaalik.sasya pada.m praapte sati phiilik.so yihuudiiyaan santu.s.taan cikiir.san paula.m baddha.m sa.msthaapya gatavaan|


asmaasu romaanagara.m gate.su "satasenaapati.h sarvvaan bandiin pradhaanasenaapate.h samiipe samaarpayat kintu paulaaya svarak.sakapadaatinaa saha p.rthag vastum anumati.m dattavaan|


etaad.r"syaa.m kathaayaa.m kathitaayaa.m satyaa.m yihuudina.h paraspara.m bahuvicaara.m kurvvanto gatavanta.h|


nirvighnam ati"sayani.hk.sobham ii"svariiyaraajatvasya kathaa.m pracaarayan prabhau yii"sau khrii.s.te kathaa.h samupaadi"sat| iti||


tadartha.m yuuya.m matk.rta ii"svaraaya praarthayamaa.naa yatadhva.m tenaaham ii"svarecchayaa saananda.m yu.smatsamiipa.m gatvaa yu.smaabhi.h sahita.h praa.naan aapyaayitu.m paarayi.syaami|


te ki.m khrii.s.tasya paricaarakaa.h? aha.m tebhyo.api tasya mahaaparicaaraka.h; kintu nirbbodha iva bhaa.se, tebhyo.apyaha.m bahupari"srame bahuprahaare bahuvaara.m kaaraayaa.m bahuvaara.m praa.nanaa"sasa.m"saye ca patitavaan|


aparam aha.m khrii.s.tasya k.rte baddho.asmiiti raajapuryyaam anyasthaane.su ca sarvve.saa.m nika.te suspa.s.tam abhavat,


mama "s.r"nkhalena na trapitvaa romaanagare upasthitisamaye yatnena maa.m m.rgayitvaa mamodde"sa.m praaptavaan|


tva.m vaakya.m gho.saya kaale.akaale cotsuko bhava puur.nayaa sahi.s.nutayaa "sik.sayaa ca lokaan prabodhaya bhartsaya vinayasva ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्