Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 kintu yihuudilokaanaam aapattyaa mayaa kaisararaajasya samiipe vicaarasya praarthanaa karttavyaa jaataa nocet nijade"siiyalokaan prati mama kopyabhiyogo naasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 किन्तु यिहूदिलोकानाम् आपत्त्या मया कैसरराजस्य समीपे विचारस्य प्रार्थना कर्त्तव्या जाता नोचेत् निजदेशीयलोकान् प्रति मम कोप्यभियोगो नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 কিন্তু যিহূদিলোকানাম্ আপত্ত্যা মযা কৈসৰৰাজস্য সমীপে ৱিচাৰস্য প্ৰাৰ্থনা কৰ্ত্তৱ্যা জাতা নোচেৎ নিজদেশীযলোকান্ প্ৰতি মম কোপ্যভিযোগো নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 কিন্তু যিহূদিলোকানাম্ আপত্ত্যা মযা কৈসররাজস্য সমীপে ৱিচারস্য প্রার্থনা কর্ত্তৱ্যা জাতা নোচেৎ নিজদেশীযলোকান্ প্রতি মম কোপ্যভিযোগো নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ကိန္တု ယိဟူဒိလောကာနာမ် အာပတ္တျာ မယာ ကဲသရရာဇသျ သမီပေ ဝိစာရသျ ပြာရ္ထနာ ကရ္တ္တဝျာ ဇာတာ နောစေတ် နိဇဒေၑီယလောကာန် ပြတိ မမ ကောပျဘိယောဂေါ နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 kintu yihUdilOkAnAm ApattyA mayA kaisararAjasya samIpE vicArasya prArthanA karttavyA jAtA nOcEt nijadEzIyalOkAn prati mama kOpyabhiyOgO nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:19
7 अन्तरसन्दर्भाः  

tadanantara.m yii"su rlokaanaa.m visarjanakaale "si.syaan tara.nimaaro.dhu.m svaagre paara.m yaatu nca gaa.dhamaadi.s.tavaan|


tadaa paulo mahaaraajasya nika.te vicaarito bhavitu.m praarthayata, tasmaad yaavatkaala.m ta.m kaisarasya samiipa.m pre.sayitu.m na "saknomi taavatkaala.m tamatra sthaapayitum aadi.s.tavaan|


kintve.sa jana.h praa.nanaa"sarha.m kimapi karmma na k.rtavaan ityajaanaa.m tathaapi sa mahaaraajasya sannidhau vicaarito bhavitu.m praarthayata tasmaat tasya samiipa.m ta.m pre.sayitu.m matimakaravam|


tata aagrippa.h phii.s.tam avadat, yadye.sa maanu.sa.h kaisarasya nika.te vicaarito bhavitu.m na praarthayi.syat tarhi mukto bhavitum a"sak.syat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्