Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 dinatrayaat para.m paulastadde"sasthaan pradhaanayihuudina aahuutavaan tataste.su samupasthite.su sa kathitavaan, he bhraat.rga.na nijalokaanaa.m puurvvapuru.saa.naa.m vaa riite rvipariita.m ki ncana karmmaaha.m naakarava.m tathaapi yiruu"saalamanivaasino lokaa maa.m bandi.m k.rtvaa romilokaanaa.m haste.su samarpitavanta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 दिनत्रयात् परं पौलस्तद्देशस्थान् प्रधानयिहूदिन आहूतवान् ततस्तेषु समुपस्थितेषु स कथितवान्, हे भ्रातृगण निजलोकानां पूर्व्वपुरुषाणां वा रीते र्विपरीतं किञ्चन कर्म्माहं नाकरवं तथापि यिरूशालमनिवासिनो लोका मां बन्दिं कृत्वा रोमिलोकानां हस्तेषु समर्पितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 দিনত্ৰযাৎ পৰং পৌলস্তদ্দেশস্থান্ প্ৰধানযিহূদিন আহূতৱান্ ততস্তেষু সমুপস্থিতেষু স কথিতৱান্, হে ভ্ৰাতৃগণ নিজলোকানাং পূৰ্ৱ্ৱপুৰুষাণাং ৱা ৰীতে ৰ্ৱিপৰীতং কিঞ্চন কৰ্ম্মাহং নাকৰৱং তথাপি যিৰূশালমনিৱাসিনো লোকা মাং বন্দিং কৃৎৱা ৰোমিলোকানাং হস্তেষু সমৰ্পিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 দিনত্রযাৎ পরং পৌলস্তদ্দেশস্থান্ প্রধানযিহূদিন আহূতৱান্ ততস্তেষু সমুপস্থিতেষু স কথিতৱান্, হে ভ্রাতৃগণ নিজলোকানাং পূর্ৱ্ৱপুরুষাণাং ৱা রীতে র্ৱিপরীতং কিঞ্চন কর্ম্মাহং নাকরৱং তথাপি যিরূশালমনিৱাসিনো লোকা মাং বন্দিং কৃৎৱা রোমিলোকানাং হস্তেষু সমর্পিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဒိနတြယာတ် ပရံ ပေါ်လသ္တဒ္ဒေၑသ္ထာန် ပြဓာနယိဟူဒိန အာဟူတဝါန် တတသ္တေၐု သမုပသ္ထိတေၐု သ ကထိတဝါန်, ဟေ ဘြာတၖဂဏ နိဇလောကာနာံ ပူရွွပုရုၐာဏာံ ဝါ ရီတေ ရွိပရီတံ ကိဉ္စန ကရ္မ္မာဟံ နာကရဝံ တထာပိ ယိရူၑာလမနိဝါသိနော လောကာ မာံ ဗန္ဒိံ ကၖတွာ ရောမိလောကာနာံ ဟသ္တေၐု သမရ္ပိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 dinatrayAt paraM paulastaddEzasthAn pradhAnayihUdina AhUtavAn tatastESu samupasthitESu sa kathitavAn, hE bhrAtRgaNa nijalOkAnAM pUrvvapuruSANAM vA rItE rviparItaM kinjcana karmmAhaM nAkaravaM tathApi yirUzAlamanivAsinO lOkA mAM bandiM kRtvA rOmilOkAnAM hastESu samarpitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:17
11 अन्तरसन्दर्भाः  

kintu yihuudiiyaa nagarasya pradhaanapuru.saan sammaanyaa.h kathipayaa bhaktaa yo.sita"sca kuprav.rtti.m graahayitvaa paulabar.nabbau taa.dayitvaa tasmaat prade"saad duuriik.rtavanta.h|


mahaayaajaka.h sabhaasada.h praaciinalokaa"sca mamaitasyaa.h kathaayaa.h pramaa.na.m daatu.m "saknuvanti, yasmaat te.saa.m samiipaad damme.sakanagaranivaasibhraat.rga.naartham aaj naapatraa.ni g.rhiitvaa ye tatra sthitaastaan da.n.dayitu.m yiruu"saalamam aanayanaartha.m damme.sakanagara.m gatosmi|


tata.h pare gho.takaarohisainyaga.na.h kaisariyaanagaram upasthaaya tatpatram adhipate.h kare samarpya tasya samiipe paulam upasthaapitavaan|


tata.h paula uttara.m proktavaan, yatra mama vicaaro bhavitu.m yogya.h kaisarasya tatra vicaaraasana eva samupasthitosmi; aha.m yihuudiiyaanaa.m kaamapi haani.m naakaar.sam iti bhavaan yathaarthato vijaanaati|


tadaa mahaayaajako yihuudiiyaanaa.m pradhaanalokaa"sca tasya samak.sa.m paulam apaavadanta|


tata.h paula.h svasmin uttaramidam uditavaan, yihuudiiyaanaa.m vyavasthaayaa mandirasya kaisarasya vaa pratikuula.m kimapi karmma naaha.m k.rtavaan|


phalato naasaratiiyayii"su.h sthaanametad ucchinna.m kari.syati muusaasamarpitam asmaaka.m vyavahara.nam anyaruupa.m kari.syati tasyaitaad.r"sii.m kathaa.m vayam a"s.r.numa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्