Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 tasmaat tatratyaa.h bhraataro.asmaakam aagamanavaarttaa.m "srutvaa aappiyaphara.m tri.s.taavar.nii nca yaavad agresaraa.h santosmaan saak.saat karttum aagaman; te.saa.m dar"sanaat paula ii"svara.m dhanya.m vadan aa"svaasam aaptavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तस्मात् तत्रत्याः भ्रातरोऽस्माकम् आगमनवार्त्तां श्रुत्वा आप्पियफरं त्रिष्टावर्णीञ्च यावद् अग्रेसराः सन्तोस्मान् साक्षात् कर्त्तुम् आगमन्; तेषां दर्शनात् पौल ईश्वरं धन्यं वदन् आश्वासम् आप्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তস্মাৎ তত্ৰত্যাঃ ভ্ৰাতৰোঽস্মাকম্ আগমনৱাৰ্ত্তাং শ্ৰুৎৱা আপ্পিযফৰং ত্ৰিষ্টাৱৰ্ণীঞ্চ যাৱদ্ অগ্ৰেসৰাঃ সন্তোস্মান্ সাক্ষাৎ কৰ্ত্তুম্ আগমন্; তেষাং দৰ্শনাৎ পৌল ঈশ্ৱৰং ধন্যং ৱদন্ আশ্ৱাসম্ আপ্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তস্মাৎ তত্রত্যাঃ ভ্রাতরোঽস্মাকম্ আগমনৱার্ত্তাং শ্রুৎৱা আপ্পিযফরং ত্রিষ্টাৱর্ণীঞ্চ যাৱদ্ অগ্রেসরাঃ সন্তোস্মান্ সাক্ষাৎ কর্ত্তুম্ আগমন্; তেষাং দর্শনাৎ পৌল ঈশ্ৱরং ধন্যং ৱদন্ আশ্ৱাসম্ আপ্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တသ္မာတ် တတြတျား ဘြာတရော'သ္မာကမ် အာဂမနဝါရ္တ္တာံ ၑြုတွာ အာပ္ပိယဖရံ တြိၐ္ဋာဝရ္ဏီဉ္စ ယာဝဒ် အဂြေသရား သန္တောသ္မာန် သာက္ၐာတ် ကရ္တ္တုမ် အာဂမန်; တေၐာံ ဒရ္ၑနာတ် ပေါ်လ ဤၑွရံ ဓနျံ ဝဒန် အာၑွာသမ် အာပ္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tasmAt tatratyAH bhrAtarO'smAkam AgamanavArttAM zrutvA AppiyapharaM triSTAvarNInjca yAvad agrEsarAH santOsmAn sAkSAt karttum Agaman; tESAM darzanAt paula IzvaraM dhanyaM vadan AzvAsam AptavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:15
22 अन्तरसन्दर्भाः  

kharjjuurapatraadyaaniiya ta.m saak.saat karttu.m bahiraagatya jaya jayeti vaaca.m proccai rvaktum aarabhanta, israayelo yo raajaa parame"svarasya naamnaagacchati sa dhanya.h|


tasmin samaye tatra sthaane saakalyena vi.m"satyadhika"sata.m "si.syaa aasan| tata.h pitaraste.saa.m madhye ti.s.than uktavaan


tadaa pitarastaanabhyantara.m niitvaa te.saamaatithya.m k.rtavaan, pare.ahani tai.h saarddha.m yaatraamakarot, yaaphonivaasinaa.m bhraat.r.naa.m kiyanto janaa"sca tena saha gataa.h|


pitare g.rha upasthite kar.niiliyasta.m saak.saatk.rtya cara.nayo.h patitvaa praa.namat|


ittha.m bhinnade"siiyalokaa apii"svarasya vaakyam ag.rhlan imaa.m vaarttaa.m yihuudiiyade"sasthapreritaa bhraat.rga.na"sca "srutavanta.h|


tadaa ni.hsandeha.m tai.h saarddha.m yaatum aatmaa maamaadi.s.tavaan; tata.h para.m mayaa sahaite.su .sa.dbhraat.r.su gate.su vaya.m tasya manujasya g.rha.m praavi"saama|


pitaro dvaaramaahatavaan etasminnantare dvaara.m mocayitvaa pitara.m d.r.s.tvaa vismaya.m praaptaa.h|


tataste.su saptasu dine.su yaapite.su satsu vaya.m tasmaat sthaanaat nijavartmanaa gatavanta.h, tasmaat te sabaalav.rddhavanitaa asmaabhi.h saha nagarasya parisaraparyyantam aagataa.h pa"scaadvaya.m jaladhita.te jaanupaata.m praarthayaamahi|


tato.asmaasu tatratya.m bhraat.rga.na.m praapte.su te svai.h saarddham asmaan sapta dinaani sthaapayitum ayatanta, ittha.m vaya.m romaanagaram pratyagacchaama|


spaaniyaade"sagamanakaale.aha.m yu.smanmadhyena gacchan yu.smaan aaloki.sye, tata.h para.m yu.smatsambhaa.sa.nena t.rpti.m parilabhya tadde"sagamanaartha.m yu.smaabhi rvisarjayi.sye, iid.r"sii madiiyaa pratyaa"saa vidyate|


ya ii"svara.h sarvvadaa khrii.s.tenaasmaan jayina.h karoti sarvvatra caasmaabhistadiiyaj naanasya gandha.m prakaa"sayati sa dhanya.h|


tadaanii.m mama pariik.saka.m "saariirakle"sa.m d.r.s.tvaa yuuya.m maam avaj naaya .rtiiyitavantastannahi kintvii"svarasya duutamiva saak.saat khrii.s.ta yii"sumiva vaa maa.m g.rhiitavanta.h|


he bhraatara.h, vaarttaamimaa.m praapya yu.smaanadhi vi"se.sato yu.smaaka.m kle"sadu.hkhaanyadhi yu.smaaka.m vi"svaasaad asmaaka.m saantvanaajaayata;


bandina.h sahabandibhiriva du.hkhina"sca dehavaasibhiriva yu.smaabhi.h smaryyantaa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्