Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 ittha.m tatra tri.su maase.su gate.su yasya cihna.m diyaskuurii taad.r"sa eka.h sikandariiyanagarasya pota.h "siitakaala.m yaapayan tasmin upadviipe .ati.s.that tameva pota.m vayam aaruhya yaatraam akurmma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 इत्थं तत्र त्रिषु मासेषु गतेषु यस्य चिह्नं दियस्कूरी तादृश एकः सिकन्दरीयनगरस्य पोतः शीतकालं यापयन् तस्मिन् उपद्वीपे ऽतिष्ठत् तमेव पोतं वयम् आरुह्य यात्राम् अकुर्म्म।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ইত্থং তত্ৰ ত্ৰিষু মাসেষু গতেষু যস্য চিহ্নং দিযস্কূৰী তাদৃশ একঃ সিকন্দৰীযনগৰস্য পোতঃ শীতকালং যাপযন্ তস্মিন্ উপদ্ৱীপে ঽতিষ্ঠৎ তমেৱ পোতং ৱযম্ আৰুহ্য যাত্ৰাম্ অকুৰ্ম্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ইত্থং তত্র ত্রিষু মাসেষু গতেষু যস্য চিহ্নং দিযস্কূরী তাদৃশ একঃ সিকন্দরীযনগরস্য পোতঃ শীতকালং যাপযন্ তস্মিন্ উপদ্ৱীপে ঽতিষ্ঠৎ তমেৱ পোতং ৱযম্ আরুহ্য যাত্রাম্ অকুর্ম্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဣတ္ထံ တတြ တြိၐု မာသေၐု ဂတေၐု ယသျ စိဟ္နံ ဒိယသ္ကူရီ တာဒၖၑ ဧကး သိကန္ဒရီယနဂရသျ ပေါတး ၑီတကာလံ ယာပယန် တသ္မိန် ဥပဒွီပေ 'တိၐ္ဌတ် တမေဝ ပေါတံ ဝယမ် အာရုဟျ ယာတြာမ် အကုရ္မ္မ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 itthaM tatra triSu mAsESu gatESu yasya cihnaM diyaskUrI tAdRza EkaH sikandarIyanagarasya pOtaH zItakAlaM yApayan tasmin upadvIpE 'tiSThat tamEva pOtaM vayam Aruhya yAtrAm akurmma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:11
9 अन्तरसन्दर्भाः  

ittha.m te tasyopadviipasya sarvvatra bhramanta.h paaphanagaram upasthitaa.h; tatra suvivecakena sarjiyapaulanaamnaa tadde"saadhipatinaa saha bhavi.syadvaadino ve"sadhaarii baryii"sunaamaa yo maayaavii yihuudii aasiit ta.m saak.saat praaptavata.h|


tatsthaanaad itaaliyaade"sa.m gacchati ya.h sikandariyaanagarasya potasta.m tatra praapya "satasenaapatista.m potam asmaan aarohayat|


tasmaatte.asmaakam atiiva satkaara.m k.rtavanta.h, vi"se.sata.h prasthaanasamaye prayojaniiyaani naanadravyaa.ni dattavanta.h|


tata.h prathamata.h suraakuusanagaram upasthaaya tatra trii.ni dinaani sthitavanta.h|


tena libarttiniiyanaamnaa vikhyaatasa"nghasya katipayajanaa.h kurii.niiyasikandariiya-kilikiiyaa"siiyaade"siiyaa.h kiyanto janaa"scotthaaya stiphaanena saarddha.m vyavadanta|


devataabaliprasaadabhak.sa.ne vayamida.m vidmo yat jaganmadhye ko.api devo na vidyate, eka"sce"svaro dvitiiyo naastiiti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्