Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:38 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

38 sarvve.su loke.su yathe.s.ta.m bhuktavatsu potasthan godhuumaan jaladhau nik.sipya tai.h potasya bhaaro laghuuk.rta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 सर्व्वेषु लोकेषु यथेष्टं भुक्तवत्सु पोतस्थन् गोधूमान् जलधौ निक्षिप्य तैः पोतस्य भारो लघूकृतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 সৰ্ৱ্ৱেষু লোকেষু যথেষ্টং ভুক্তৱৎসু পোতস্থন্ গোধূমান্ জলধৌ নিক্ষিপ্য তৈঃ পোতস্য ভাৰো লঘূকৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 সর্ৱ্ৱেষু লোকেষু যথেষ্টং ভুক্তৱৎসু পোতস্থন্ গোধূমান্ জলধৌ নিক্ষিপ্য তৈঃ পোতস্য ভারো লঘূকৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 သရွွေၐု လောကေၐု ယထေၐ္ဋံ ဘုက္တဝတ္သု ပေါတသ္ထန် ဂေါဓူမာန် ဇလဓော် နိက္ၐိပျ တဲး ပေါတသျ ဘာရော လဃူကၖတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 sarvvESu lOkESu yathESTaM bhuktavatsu pOtasthan gOdhUmAn jaladhau nikSipya taiH pOtasya bhArO laghUkRtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:38
9 अन्तरसन्दर्भाः  

maanu.so yadi sarvva.m jagat labhate nijapra.naan haarayati, tarhi tasya ko laabha.h? manujo nijapraa.naanaa.m vinimayena vaa ki.m daatu.m "saknoti?


tata.h para.m yii"su rgaaliilo jaladhesta.tena gacchan gacchan aandriyastasya bhraataa "simon arthato ya.m pitara.m vadanti etaavubhau jalaghau jaala.m k.sipantau dadar"sa, yatastau miinadhaari.naavaastaam|


aparam aha.m yu.smabhya.m tathya.m kathayaami, ki.m bhak.si.syaama.h? ki.m paasyaama.h? iti praa.nadhaara.naaya maa cintayata; ki.m paridhaasyaama.h? iti kaayarak.sa.naaya na cintayata; bhak.syaat praa.naa vasanaa nca vapuu.m.si ki.m "sre.s.thaa.ni na hi?


bhak.syaajjiivana.m bhuu.sa.naacchariira nca "sre.s.tha.m bhavati|


ato hetoretaavatsaak.simeghai rve.s.titaa.h santo vayamapi sarvvabhaaram aa"subaadhaka.m paapa nca nik.sipyaasmaaka.m gamanaaya niruupite maarge dhairyye.na dhaavaama|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्