Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 kintu saamprata.m yu.smaan viniiya braviimyaha.m, yuuya.m na k.subhyata yu.smaakam ekasyaapi praa.nino haani rna bhavi.syati, kevalasya potasya haani rbhavi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 किन्तु साम्प्रतं युष्मान् विनीय ब्रवीम्यहं, यूयं न क्षुभ्यत युष्माकम् एकस्यापि प्राणिनो हानि र्न भविष्यति, केवलस्य पोतस्य हानि र्भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কিন্তু সাম্প্ৰতং যুষ্মান্ ৱিনীয ব্ৰৱীম্যহং, যূযং ন ক্ষুভ্যত যুষ্মাকম্ একস্যাপি প্ৰাণিনো হানি ৰ্ন ভৱিষ্যতি, কেৱলস্য পোতস্য হানি ৰ্ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কিন্তু সাম্প্রতং যুষ্মান্ ৱিনীয ব্রৱীম্যহং, যূযং ন ক্ষুভ্যত যুষ্মাকম্ একস্যাপি প্রাণিনো হানি র্ন ভৱিষ্যতি, কেৱলস্য পোতস্য হানি র্ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကိန္တု သာမ္ပြတံ ယုၐ္မာန် ဝိနီယ ဗြဝီမျဟံ, ယူယံ န က္ၐုဘျတ ယုၐ္မာကမ် ဧကသျာပိ ပြာဏိနော ဟာနိ ရ္န ဘဝိၐျတိ, ကေဝလသျ ပေါတသျ ဟာနိ ရ္ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kintu sAmprataM yuSmAn vinIya bravImyahaM, yUyaM na kSubhyata yuSmAkam EkasyApi prANinO hAni rna bhaviSyati, kEvalasya pOtasya hAni rbhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:22
14 अन्तरसन्दर्भाः  

raatro prabhustasya samiipe ti.s.than kathitavaan he paula nirbhayo bhava yathaa yiruu"saalamnagare mayi saak.sya.m dattavaan tathaa romaanagarepi tvayaa daatavyam|


ataeva he mahecchaa yuuya.m sthiramanaso bhavata mahya.m yaa kathaakathi saava"sya.m gha.ti.syate mamaitaad.r"sii vi"svaasa ii"svare vidyate,


tata.h paula.h senaapataye sainyaga.naaya ca kathitavaan, ete yadi potamadhye na ti.s.thanti tarhi yu.smaaka.m rak.sa.na.m na "sakya.m|


ato vinayeे.aha.m bhak.sya.m bhujyataa.m tato yu.smaaka.m ma"ngala.m bhavi.syati, yu.smaaka.m kasyacijjanasya "sirasa.h ke"saikopi na na.mk.syati|


anantara.m sarvve ca susthiraa.h santa.h khaadyaani parpyag.rhlan|


aparam ava"si.s.taa janaa.h kaa.s.tha.m potiiya.m dravya.m vaa yena yat praapyate tadavalambya yaantu; ittha.m sarvve bhuumi.m praapya praa.nai rjiivitaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्