Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 26:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 tasyaa"ngiikaarasya phala.m praaptum asmaaka.m dvaada"sava.m"saa divaani"sa.m mahaayatnaad ii"svarasevana.m k.rtvaa yaa.m pratyaa"saa.m kurvvanti tasyaa.h pratyaa"saayaa hetoraha.m yihuudiiyairapavaadito.abhavam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तस्याङ्गीकारस्य फलं प्राप्तुम् अस्माकं द्वादशवंशा दिवानिशं महायत्नाद् ईश्वरसेवनं कृत्वा यां प्रत्याशां कुर्व्वन्ति तस्याः प्रत्याशाया हेतोरहं यिहूदीयैरपवादितोऽभवम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তস্যাঙ্গীকাৰস্য ফলং প্ৰাপ্তুম্ অস্মাকং দ্ৱাদশৱংশা দিৱানিশং মহাযত্নাদ্ ঈশ্ৱৰসেৱনং কৃৎৱা যাং প্ৰত্যাশাং কুৰ্ৱ্ৱন্তি তস্যাঃ প্ৰত্যাশাযা হেতোৰহং যিহূদীযৈৰপৱাদিতোঽভৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তস্যাঙ্গীকারস্য ফলং প্রাপ্তুম্ অস্মাকং দ্ৱাদশৱংশা দিৱানিশং মহাযত্নাদ্ ঈশ্ৱরসেৱনং কৃৎৱা যাং প্রত্যাশাং কুর্ৱ্ৱন্তি তস্যাঃ প্রত্যাশাযা হেতোরহং যিহূদীযৈরপৱাদিতোঽভৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တသျာင်္ဂီကာရသျ ဖလံ ပြာပ္တုမ် အသ္မာကံ ဒွါဒၑဝံၑာ ဒိဝါနိၑံ မဟာယတ္နာဒ် ဤၑွရသေဝနံ ကၖတွာ ယာံ ပြတျာၑာံ ကုရွွန္တိ တသျား ပြတျာၑာယာ ဟေတောရဟံ ယိဟူဒီယဲရပဝါဒိတော'ဘဝမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tasyAggIkArasya phalaM prAptum asmAkaM dvAdazavaMzA divAnizaM mahAyatnAd IzvarasEvanaM kRtvA yAM pratyAzAM kurvvanti tasyAH pratyAzAyA hEtOrahaM yihUdIyairapavAditO'bhavam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:7
19 अन्तरसन्दर्भाः  

tato yii"su.h kathitavaan, yu.smaanaha.m tathya.m vadaami, yuuya.m mama pa"scaadvarttino jaataa iti kaara.naat naviinas.r.s.tikaale yadaa manujasuta.h sviiyai"scaryyasi.mhaasana upavek.syati, tadaa yuuyamapi dvaada"sasi.mhaasane.suupavi"sya israayeliiyadvaada"sava.m"saanaa.m vicaara.m kari.syatha|


yiruu"saalampuranivaasii "simiyonnaamaa dhaarmmika eka aasiit sa israayela.h saantvanaamapek.sya tasthau ki nca pavitra aatmaa tasminnaavirbhuuta.h|


tasmaan mama raajye bhojanaasane ca bhojanapaane kari.syadhve si.mhaasane.suupavi"sya cesraayeliiyaanaa.m dvaada"sava.m"saanaa.m vicaara.m kari.syadhve|


iti heto ryuuya.m sacaitanyaa.h santasti.s.tata, aha nca saa"srupaata.h san vatsaratraya.m yaavad divaani"sa.m pratijana.m bodhayitu.m na nyavartte tadapi smarata|


dhaarmmikaa.naam adhaarmmikaa.naa nca pramiitalokaanaamevotthaana.m bhavi.syatiiti kathaamime sviikurvvanti tathaahamapi tasmin ii"svare pratyaa"saa.m karomi;


he aagripparaaja yatkaara.naadaha.m yihuudiiyairapavaadito .abhava.m tasya v.rttaantam adya bhavata.h saak.saan nivedayitumanumatoham ida.m sviiya.m parama.m bhaagya.m manye;


yato yihuudiiyalokaanaa.m madhye yaa yaa riiti.h suuk.smavicaaraa"sca santi te.su bhavaan vij natama.h; ataeva praarthaye dhairyyamavalambya mama nivedana.m "s.r.notu|


etatkaara.naad aha.m yu.smaan dra.s.tu.m sa.mlapitu ncaahuuyam israayelva"siiyaanaa.m pratyaa"saahetoham etena "su"nkhalena baddho.abhavam|


yena kenacit prakaare.na m.rtaanaa.m punarutthiti.m praaptu.m yate|


vaya.m yena yu.smaaka.m vadanaani dra.s.tu.m yu.smaaka.m vi"svaase yad asiddha.m vidyate tat siddhiikarttu nca "sak.syaamastaad.r"sa.m vara.m divaani"sa.m praarthayaamahe|


apara.m yaa naarii satyavidhavaa naathahiinaa caasti saa ii"svarasyaa"sraye ti.s.thantii divaani"sa.m nivedanapraarthanaabhyaa.m kaala.m yaapayati|


ii"svarasya prabho ryii"sukhrii.s.tasya ca daaso yaakuub vikiir.niibhuutaan dvaada"sa.m va.m"saan prati namask.rtya patra.m likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्