Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 26:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 yato yihuudiiyalokaanaa.m madhye yaa yaa riiti.h suuk.smavicaaraa"sca santi te.su bhavaan vij natama.h; ataeva praarthaye dhairyyamavalambya mama nivedana.m "s.r.notu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यतो यिहूदीयलोकानां मध्ये या या रीतिः सूक्ष्मविचाराश्च सन्ति तेषु भवान् विज्ञतमः; अतएव प्रार्थये धैर्य्यमवलम्ब्य मम निवेदनं शृणोतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যতো যিহূদীযলোকানাং মধ্যে যা যা ৰীতিঃ সূক্ষ্মৱিচাৰাশ্চ সন্তি তেষু ভৱান্ ৱিজ্ঞতমঃ; অতএৱ প্ৰাৰ্থযে ধৈৰ্য্যমৱলম্ব্য মম নিৱেদনং শৃণোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যতো যিহূদীযলোকানাং মধ্যে যা যা রীতিঃ সূক্ষ্মৱিচারাশ্চ সন্তি তেষু ভৱান্ ৱিজ্ঞতমঃ; অতএৱ প্রার্থযে ধৈর্য্যমৱলম্ব্য মম নিৱেদনং শৃণোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတော ယိဟူဒီယလောကာနာံ မဓျေ ယာ ယာ ရီတိး သူက္ၐ္မဝိစာရာၑ္စ သန္တိ တေၐု ဘဝါန် ဝိဇ္ဉတမး; အတဧဝ ပြာရ္ထယေ ဓဲရျျမဝလမ္ဗျ မမ နိဝေဒနံ ၑၖဏောတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yatO yihUdIyalOkAnAM madhyE yA yA rItiH sUkSmavicArAzca santi tESu bhavAn vijnjatamaH; ataEva prArthayE dhairyyamavalambya mama nivEdanaM zRNOtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:3
13 अन्तरसन्दर्भाः  

"si"suunaa.m tvakchedanaadyaacara.na.m prati.sidhya tva.m bhinnade"sanivaasino yihuudiiyalokaan muusaavaakyam a"sraddhaatum upadi"sasiiti tai.h "srutamasti|


adhipatau kathaa.m kathayitu.m paula.m pratii"ngita.m k.rtavati sa kathitavaan bhavaan bahuun vatsaraan yaavad etadde"sasya "saasana.m karotiiti vij naaya pratyuttara.m daatum ak.sobho.abhavam|


kintu bahubhi.h kathaabhi rbhavanta.m yena na vira njayaami tasmaad vinaye bhavaan banukampya madalpakathaa.m "s.r.notu|


kintu "sriiyuktasya samiipam etasmin ki.m lekhaniiyam ityasya kasyacin nir.nayasya na jaatatvaad etasya vicaare sati yathaaha.m lekhitu.m ki ncana ni"scita.m praapnomi tadartha.m yu.smaaka.m samak.sa.m vi"se.sato he aagripparaaja bhavata.h samak.sam etam aanaye|


he aagripparaaja yatkaara.naadaha.m yihuudiiyairapavaadito .abhava.m tasya v.rttaantam adya bhavata.h saak.saan nivedayitumanumatoham ida.m sviiya.m parama.m bhaagya.m manye;


yasya saak.saad ak.sobha.h san kathaa.m kathayaami sa raajaa tadv.rttaanta.m jaanaati tasya samiipe kimapi gupta.m neti mayaa ni"scita.m budhyate yatastad vijane na k.rta.m|


tasyaa"ngiikaarasya phala.m praaptum asmaaka.m dvaada"sava.m"saa divaani"sa.m mahaayatnaad ii"svarasevana.m k.rtvaa yaa.m pratyaa"saa.m kurvvanti tasyaa.h pratyaa"saayaa hetoraha.m yihuudiiyairapavaadito.abhavam|


dinatrayaat para.m paulastadde"sasthaan pradhaanayihuudina aahuutavaan tataste.su samupasthite.su sa kathitavaan, he bhraat.rga.na nijalokaanaa.m puurvvapuru.saa.naa.m vaa riite rvipariita.m ki ncana karmmaaha.m naakarava.m tathaapi yiruu"saalamanivaasino lokaa maa.m bandi.m k.rtvaa romilokaanaa.m haste.su samarpitavanta.h|


phalato naasaratiiyayii"su.h sthaanametad ucchinna.m kari.syati muusaasamarpitam asmaaka.m vyavahara.nam anyaruupa.m kari.syati tasyaitaad.r"sii.m kathaa.m vayam a"s.r.numa|


apara nca yadyaham ii"svariiyaade"saa.dhya.h syaa.m sarvvaa.ni guptavaakyaani sarvvavidyaa nca jaaniiyaa.m puur.navi"svaasa.h san "sailaan sthaanaantariikarttu.m "saknuyaa nca kintu yadi premahiino bhaveya.m tarhyaga.naniiya eva bhavaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्