प्रेरिता 26:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script22 tathaapi khrii.s.to du.hkha.m bhuktvaa sarvve.saa.m puurvva.m "sma"saanaad utthaaya nijade"siiyaanaa.m bhinnade"siiyaanaa nca samiipe diipti.m prakaa"sayi.syati अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari22 तथापि ख्रीष्टो दुःखं भुक्त्वा सर्व्वेषां पूर्व्वं श्मशानाद् उत्थाय निजदेशीयानां भिन्नदेशीयानाञ्च समीपे दीप्तिं प्रकाशयिष्यति अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script22 তথাপি খ্ৰীষ্টো দুঃখং ভুক্ত্ৱা সৰ্ৱ্ৱেষাং পূৰ্ৱ্ৱং শ্মশানাদ্ উত্থায নিজদেশীযানাং ভিন্নদেশীযানাঞ্চ সমীপে দীপ্তিং প্ৰকাশযিষ্যতি अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script22 তথাপি খ্রীষ্টো দুঃখং ভুক্ত্ৱা সর্ৱ্ৱেষাং পূর্ৱ্ৱং শ্মশানাদ্ উত্থায নিজদেশীযানাং ভিন্নদেশীযানাঞ্চ সমীপে দীপ্তিং প্রকাশযিষ্যতি अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script22 တထာပိ ခြီၐ္ဋော ဒုးခံ ဘုက္တွာ သရွွေၐာံ ပူရွွံ ၑ္မၑာနာဒ် ဥတ္ထာယ နိဇဒေၑီယာနာံ ဘိန္နဒေၑီယာနာဉ္စ သမီပေ ဒီပ္တိံ ပြကာၑယိၐျတိ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script22 tathApi khrISTO duHkhaM bhuktvA sarvvESAM pUrvvaM zmazAnAd utthAya nijadEzIyAnAM bhinnadEzIyAnAnjca samIpE dIptiM prakAzayiSyati अध्यायं द्रष्टव्यम् |
taistadartham ekasmin dine niruupite tasmin dine bahava ekatra militvaa paulasya vaasag.rham aagacchan tasmaat paula aa praata.hkaalaat sandhyaakaala.m yaavan muusaavyavasthaagranthaad bhavi.syadvaadinaa.m granthebhya"sca yii"so.h kathaam utthaapya ii"svarasya raajye pramaa.na.m datvaa te.saa.m prav.rtti.m janayitu.m ce.s.titavaan|
vijaatiiye.su kupyatsu praadurbhuutaa tava krudhaa| m.rtaanaamapi kaalo .asau vicaaro bhavitaa yadaa| bh.rtyaa"sca tava yaavanto bhavi.syadvaadisaadhava.h|ye ca k.sudraa mahaanto vaa naamataste hi bibhyati| yadaa sarvvebhya etebhyo vetana.m vitari.syate| gantavya"sca yadaa naa"so vasudhaayaa vinaa"sakai.h||