Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 25:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 tadaa phii.s.ta.h kathitavaan he raajan aagrippa he upasthitaa.h sarvve lokaa yiruu"saalamnagare yihuudiiyalokasamuuho yasmin maanu.se mama samiipe nivedana.m k.rtvaa proccai.h kathaamimaa.m kathitavaan punaralpakaalamapi tasya jiivana.m nocita.m tameta.m maanu.sa.m pa"syata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 तदा फीष्टः कथितवान् हे राजन् आग्रिप्प हे उपस्थिताः सर्व्वे लोका यिरूशालम्नगरे यिहूदीयलोकसमूहो यस्मिन् मानुषे मम समीपे निवेदनं कृत्वा प्रोच्चैः कथामिमां कथितवान् पुनरल्पकालमपि तस्य जीवनं नोचितं तमेतं मानुषं पश्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তদা ফীষ্টঃ কথিতৱান্ হে ৰাজন্ আগ্ৰিপ্প হে উপস্থিতাঃ সৰ্ৱ্ৱে লোকা যিৰূশালম্নগৰে যিহূদীযলোকসমূহো যস্মিন্ মানুষে মম সমীপে নিৱেদনং কৃৎৱা প্ৰোচ্চৈঃ কথামিমাং কথিতৱান্ পুনৰল্পকালমপি তস্য জীৱনং নোচিতং তমেতং মানুষং পশ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তদা ফীষ্টঃ কথিতৱান্ হে রাজন্ আগ্রিপ্প হে উপস্থিতাঃ সর্ৱ্ৱে লোকা যিরূশালম্নগরে যিহূদীযলোকসমূহো যস্মিন্ মানুষে মম সমীপে নিৱেদনং কৃৎৱা প্রোচ্চৈঃ কথামিমাং কথিতৱান্ পুনরল্পকালমপি তস্য জীৱনং নোচিতং তমেতং মানুষং পশ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တဒါ ဖီၐ္ဋး ကထိတဝါန် ဟေ ရာဇန် အာဂြိပ္ပ ဟေ ဥပသ္ထိတား သရွွေ လောကာ ယိရူၑာလမ္နဂရေ ယိဟူဒီယလောကသမူဟော ယသ္မိန် မာနုၐေ မမ သမီပေ နိဝေဒနံ ကၖတွာ ပြောစ္စဲး ကထာမိမာံ ကထိတဝါန် ပုနရလ္ပကာလမပိ တသျ ဇီဝနံ နောစိတံ တမေတံ မာနုၐံ ပၑျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tadA phISTaH kathitavAn hE rAjan Agrippa hE upasthitAH sarvvE lOkA yirUzAlamnagarE yihUdIyalOkasamUhO yasmin mAnuSE mama samIpE nivEdanaM kRtvA prOccaiH kathAmimAM kathitavAn punaralpakAlamapi tasya jIvanaM nOcitaM tamEtaM mAnuSaM pazyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 25:24
4 अन्तरसन्दर्भाः  

tadaa lokaa etaavatparyyantaa.m tadiiyaa.m kathaa.m "srutvaa proccairakathayan, ena.m bhuuma.n.dalaad duuriikuruta, etaad.r"sajanasya jiivana.m nocitam|


paule samupasthite sati yiruu"saalamnagaraad aagataa yihuudiiyalokaasta.m caturdi"si sa.mve.s.tya tasya viruddha.m bahuun mahaado.saan utthaapitavanta.h kintu te.saa.m kimapi pramaa.na.m daatu.m na "saknuvanta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्