Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 25:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 tata aagrippa.h phii.s.tam uktavaan, ahamapi tasya maanu.sasya kathaa.m "srotum abhila.saami| tadaa phii.s.to vyaaharat "svastadiiyaa.m kathaa.m tva.m "sro.syasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तत आग्रिप्पः फीष्टम् उक्तवान्, अहमपि तस्य मानुषस्य कथां श्रोतुम् अभिलषामि। तदा फीष्टो व्याहरत् श्वस्तदीयां कथां त्वं श्रोष्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তত আগ্ৰিপ্পঃ ফীষ্টম্ উক্তৱান্, অহমপি তস্য মানুষস্য কথাং শ্ৰোতুম্ অভিলষামি| তদা ফীষ্টো ৱ্যাহৰৎ শ্ৱস্তদীযাং কথাং ৎৱং শ্ৰোষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তত আগ্রিপ্পঃ ফীষ্টম্ উক্তৱান্, অহমপি তস্য মানুষস্য কথাং শ্রোতুম্ অভিলষামি| তদা ফীষ্টো ৱ্যাহরৎ শ্ৱস্তদীযাং কথাং ৎৱং শ্রোষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တတ အာဂြိပ္ပး ဖီၐ္ဋမ် ဥက္တဝါန်, အဟမပိ တသျ မာနုၐသျ ကထာံ ၑြောတုမ် အဘိလၐာမိ၊ တဒါ ဖီၐ္ဋော ဝျာဟရတ် ၑွသ္တဒီယာံ ကထာံ တွံ ၑြောၐျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tata AgrippaH phISTam uktavAn, ahamapi tasya mAnuSasya kathAM zrOtum abhilaSAmi| tadA phISTO vyAharat zvastadIyAM kathAM tvaM zrOSyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 25:22
5 अन्तरसन्दर्भाः  

yuuya.m mannaamaheto.h "saast.r.naa.m raaj naa nca samak.sa.m taananyade"sina"scaadhi saak.sitvaarthamaane.syadhve|


kintu sarvvaasaametaasaa.m gha.tanaanaa.m puurvva.m lokaa yu.smaan dh.rtvaa taa.dayi.syanti, bhajanaalaye kaaraayaa nca samarpayi.syanti mama naamakaara.naad yu.smaan bhuupaanaa.m "saasakaanaa nca sammukha.m ne.syanti ca|


kiyaddinebhya.h param aagripparaajaa bar.niikii ca phii.s.ta.m saak.saat karttu.m kaisariyaanagaram aagatavantau|


kintu prabhurakathayat, yaahi bhinnade"siiyalokaanaa.m bhuupatiinaam israayellokaanaa nca nika.te mama naama pracaarayitu.m sa jano mama manoniitapaatramaaste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्