Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 25:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 kiyaddinebhya.h param aagripparaajaa bar.niikii ca phii.s.ta.m saak.saat karttu.m kaisariyaanagaram aagatavantau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 कियद्दिनेभ्यः परम् आग्रिप्पराजा बर्णीकी च फीष्टं साक्षात् कर्त्तुं कैसरियानगरम् आगतवन्तौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 কিযদ্দিনেভ্যঃ পৰম্ আগ্ৰিপ্পৰাজা বৰ্ণীকী চ ফীষ্টং সাক্ষাৎ কৰ্ত্তুং কৈসৰিযানগৰম্ আগতৱন্তৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 কিযদ্দিনেভ্যঃ পরম্ আগ্রিপ্পরাজা বর্ণীকী চ ফীষ্টং সাক্ষাৎ কর্ত্তুং কৈসরিযানগরম্ আগতৱন্তৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ကိယဒ္ဒိနေဘျး ပရမ် အာဂြိပ္ပရာဇာ ဗရ္ဏီကီ စ ဖီၐ္ဋံ သာက္ၐာတ် ကရ္တ္တုံ ကဲသရိယာနဂရမ် အာဂတဝန္တော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 kiyaddinEbhyaH param AgripparAjA barNIkI ca phISTaM sAkSAt karttuM kaisariyAnagaram Agatavantau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 25:13
12 अन्तरसन्दर्भाः  

he yihuudiiyaanaa.m raajan namaskaara ityuktvaa ta.m namaskarttaamaarebhire|


anantara.m phii.s.to nijaraajyam aagatya dinatrayaat para.m kaisariyaato yiruu"saalamnagaram aagamat|


tadaa phii.s.to mantribhi.h saarddha.m sa.mmantrya paulaaya kathitavaan, kaisarasya nika.te ki.m tava vicaaro bhavi.syati? kaisarasya samiipa.m gami.syasi|


yata.h pathimadhye gopanena paula.m hantu.m tai rghaatakaa niyuktaa.h| phii.s.ta uttara.m dattavaan paula.h kaisariyaayaa.m sthaasyati punaralpadinaat param aha.m tatra yaasyaami|


tata aagrippa.h paulam avaadiit, nijaa.m kathaa.m kathayitu.m tubhyam anumati rdiiyate| tasmaat paula.h kara.m prasaaryya svasmin uttaram avaadiit|


philipa"scaasdodnagaram upasthaaya tasmaat kaisariyaanagara upasthitikaalaparyyanata.m sarvvasminnagare susa.mvaada.m pracaarayan gatavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्