प्रेरिता 25:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script12 tadaa phii.s.to mantribhi.h saarddha.m sa.mmantrya paulaaya kathitavaan, kaisarasya nika.te ki.m tava vicaaro bhavi.syati? kaisarasya samiipa.m gami.syasi| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari12 तदा फीष्टो मन्त्रिभिः सार्द्धं संमन्त्र्य पौलाय कथितवान्, कैसरस्य निकटे किं तव विचारो भविष्यति? कैसरस्य समीपं गमिष्यसि। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 তদা ফীষ্টো মন্ত্ৰিভিঃ সাৰ্দ্ধং সংমন্ত্ৰ্য পৌলায কথিতৱান্, কৈসৰস্য নিকটে কিং তৱ ৱিচাৰো ভৱিষ্যতি? কৈসৰস্য সমীপং গমিষ্যসি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 তদা ফীষ্টো মন্ত্রিভিঃ সার্দ্ধং সংমন্ত্র্য পৌলায কথিতৱান্, কৈসরস্য নিকটে কিং তৱ ৱিচারো ভৱিষ্যতি? কৈসরস্য সমীপং গমিষ্যসি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 တဒါ ဖီၐ္ဋော မန္တြိဘိး သာရ္ဒ္ဓံ သံမန္တြျ ပေါ်လာယ ကထိတဝါန်, ကဲသရသျ နိကဋေ ကိံ တဝ ဝိစာရော ဘဝိၐျတိ? ကဲသရသျ သမီပံ ဂမိၐျသိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script12 tadA phISTO mantribhiH sArddhaM saMmantrya paulAya kathitavAn, kaisarasya nikaTE kiM tava vicArO bhaviSyati? kaisarasya samIpaM gamiSyasi| अध्यायं द्रष्टव्यम् |
ka ncidaparaadha.m ki ncana vadhaarha.m karmma vaa yadyaham akari.sya.m tarhi praa.nahananada.n.damapi bhoktum udyato.abhavi.sya.m, kintu te mama samapavaada.m kurvvanti sa yadi kalpitamaatro bhavati tarhi te.saa.m kare.su maa.m samarpayitu.m kasyaapyadhikaaro naasti, kaisarasya nika.te mama vicaaro bhavatu|