Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 25:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 tadaa phii.s.to mantribhi.h saarddha.m sa.mmantrya paulaaya kathitavaan, kaisarasya nika.te ki.m tava vicaaro bhavi.syati? kaisarasya samiipa.m gami.syasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तदा फीष्टो मन्त्रिभिः सार्द्धं संमन्त्र्य पौलाय कथितवान्, कैसरस्य निकटे किं तव विचारो भविष्यति? कैसरस्य समीपं गमिष्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তদা ফীষ্টো মন্ত্ৰিভিঃ সাৰ্দ্ধং সংমন্ত্ৰ্য পৌলায কথিতৱান্, কৈসৰস্য নিকটে কিং তৱ ৱিচাৰো ভৱিষ্যতি? কৈসৰস্য সমীপং গমিষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তদা ফীষ্টো মন্ত্রিভিঃ সার্দ্ধং সংমন্ত্র্য পৌলায কথিতৱান্, কৈসরস্য নিকটে কিং তৱ ৱিচারো ভৱিষ্যতি? কৈসরস্য সমীপং গমিষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တဒါ ဖီၐ္ဋော မန္တြိဘိး သာရ္ဒ္ဓံ သံမန္တြျ ပေါ်လာယ ကထိတဝါန်, ကဲသရသျ နိကဋေ ကိံ တဝ ဝိစာရော ဘဝိၐျတိ? ကဲသရသျ သမီပံ ဂမိၐျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tadA phISTO mantribhiH sArddhaM saMmantrya paulAya kathitavAn, kaisarasya nikaTE kiM tava vicArO bhaviSyati? kaisarasya samIpaM gamiSyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 25:12
17 अन्तरसन्दर्भाः  

ata.h kaisarabhuupaaya karo.asmaaka.m daatavyo na vaa? atra bhavataa ki.m budhyate? tad asmaan vadatu|


sarvve.svete.su karmmasu sampanne.su satsu paulo maakidaniyaakhaayaade"saabhyaa.m yiruu"saalama.m gantu.m mati.m k.rtvaa kathitavaan tatsthaana.m yaatraayaa.m k.rtaayaa.m satyaa.m mayaa romaanagara.m dra.s.tavya.m|


raatro prabhustasya samiipe ti.s.than kathitavaan he paula nirbhayo bhava yathaa yiruu"saalamnagare mayi saak.sya.m dattavaan tathaa romaanagarepi tvayaa daatavyam|


ka ncidaparaadha.m ki ncana vadhaarha.m karmma vaa yadyaham akari.sya.m tarhi praa.nahananada.n.damapi bhoktum udyato.abhavi.sya.m, kintu te mama samapavaada.m kurvvanti sa yadi kalpitamaatro bhavati tarhi te.saa.m kare.su maa.m samarpayitu.m kasyaapyadhikaaro naasti, kaisarasya nika.te mama vicaaro bhavatu|


kiyaddinebhya.h param aagripparaajaa bar.niikii ca phii.s.ta.m saak.saat karttu.m kaisariyaanagaram aagatavantau|


tadaa paulo mahaaraajasya nika.te vicaarito bhavitu.m praarthayata, tasmaad yaavatkaala.m ta.m kaisarasya samiipa.m pre.sayitu.m na "saknomi taavatkaala.m tamatra sthaapayitum aadi.s.tavaan|


tata aagrippa.h phii.s.tam avadat, yadye.sa maanu.sa.h kaisarasya nika.te vicaarito bhavitu.m na praarthayi.syat tarhi mukto bhavitum a"sak.syat|


jalapathenaasmaakam itoliyaade"sa.m prati yaatraayaa.m ni"scitaayaa.m satyaa.m te yuuliyanaamno mahaaraajasya sa.mghaataantargatasya senaapate.h samiipe paula.m tadanyaan katinayajanaa.m"sca samaarpayan|


asmaasu romaanagara.m gate.su "satasenaapati.h sarvvaan bandiin pradhaanasenaapate.h samiipe samaarpayat kintu paulaaya svarak.sakapadaatinaa saha p.rthag vastum anumati.m dattavaan|


tatra ca mamaakaa"nk.saa pratyaa"saa ca siddhi.m gami.syati phalato.aha.m kenaapi prakaare.na na lajji.sye kintu gate sarvvasmin kaale yadvat tadvad idaaniimapi sampuur.notsaahadvaaraa mama "sariire.na khrii.s.tasya mahimaa jiivane mara.ne vaa prakaa"si.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्