Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 25:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 tata.h paula uttara.m proktavaan, yatra mama vicaaro bhavitu.m yogya.h kaisarasya tatra vicaaraasana eva samupasthitosmi; aha.m yihuudiiyaanaa.m kaamapi haani.m naakaar.sam iti bhavaan yathaarthato vijaanaati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ततः पौल उत्तरं प्रोक्तवान्, यत्र मम विचारो भवितुं योग्यः कैसरस्य तत्र विचारासन एव समुपस्थितोस्मि; अहं यिहूदीयानां कामपि हानिं नाकार्षम् इति भवान् यथार्थतो विजानाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ততঃ পৌল উত্তৰং প্ৰোক্তৱান্, যত্ৰ মম ৱিচাৰো ভৱিতুং যোগ্যঃ কৈসৰস্য তত্ৰ ৱিচাৰাসন এৱ সমুপস্থিতোস্মি; অহং যিহূদীযানাং কামপি হানিং নাকাৰ্ষম্ ইতি ভৱান্ যথাৰ্থতো ৱিজানাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ততঃ পৌল উত্তরং প্রোক্তৱান্, যত্র মম ৱিচারো ভৱিতুং যোগ্যঃ কৈসরস্য তত্র ৱিচারাসন এৱ সমুপস্থিতোস্মি; অহং যিহূদীযানাং কামপি হানিং নাকার্ষম্ ইতি ভৱান্ যথার্থতো ৱিজানাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတး ပေါ်လ ဥတ္တရံ ပြောက္တဝါန်, ယတြ မမ ဝိစာရော ဘဝိတုံ ယောဂျး ကဲသရသျ တတြ ဝိစာရာသန ဧဝ သမုပသ္ထိတောသ္မိ; အဟံ ယိဟူဒီယာနာံ ကာမပိ ဟာနိံ နာကာရ္ၐမ် ဣတိ ဘဝါန် ယထာရ္ထတော ဝိဇာနာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tataH paula uttaraM prOktavAn, yatra mama vicArO bhavituM yOgyaH kaisarasya tatra vicArAsana Eva samupasthitOsmi; ahaM yihUdIyAnAM kAmapi hAniM nAkArSam iti bhavAn yathArthatO vijAnAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 25:10
12 अन्तरसन्दर्भाः  

apara.m vicaaraasanopave"sanakaale piilaatasya patnii bh.rtya.m prahitya tasmai kathayaamaasa, ta.m dhaarmmikamanuja.m prati tvayaa kimapi na karttavya.m; yasmaat tatk.rte.adyaaha.m svapne prabhuutaka.s.tamalabhe|


tataste.saa.m vyavasthaayaa viruddhayaa kayaacana kathayaa so.apavaadito.abhavat, kintu sa "s.r"nkhalabandhanaarho vaa praa.nanaa"saarho bhavatiid.r"sa.h kopyaparaadho mayaasya na d.r.s.ta.h|


tataste.svatraagate.su parasmin divase.aham avilamba.m vicaaraasana upavi"sya ta.m maanu.sam aanetum aaj naapayam|


kintve.sa jana.h praa.nanaa"sarha.m kimapi karmma na k.rtavaan ityajaanaa.m tathaapi sa mahaaraajasya sannidhau vicaarito bhavitu.m praarthayata tasmaat tasya samiipa.m ta.m pre.sayitu.m matimakaravam|


da"sadivasebhyo.adhika.m vilambya phii.s.tastasmaat kaisariyaanagara.m gatvaa parasmin divase vicaaraasana upadi"sya paulam aanetum aaj naapayat|


gopane paraspara.m vivicya kathitavanta e.sa jano bandhanaarha.m praa.nahananaarha.m vaa kimapi karmma naakarot|


romilokaa vicaaryya mama praa.nahananaarha.m kimapi kaara.na.m na praapya maa.m mocayitum aicchan;


kintu trapaayuktaani pracchannakarmmaa.ni vihaaya ku.tilataacara.namakurvvanta ii"svariiyavaakya.m mithyaavaakyairami"srayanta.h satyadharmmasya prakaa"sanene"svarasya saak.saat sarvvamaanavaanaa.m sa.mvedagocare svaan pra"sa.msaniiyaan dar"sayaama.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्