Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 kintu vatsaradvayaat para.m parkiyaphii.s.ta phaalik.sasya pada.m praapte sati phiilik.so yihuudiiyaan santu.s.taan cikiir.san paula.m baddha.m sa.msthaapya gatavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 किन्तु वत्सरद्वयात् परं पर्कियफीष्ट फालिक्षस्य पदं प्राप्ते सति फीलिक्षो यिहूदीयान् सन्तुष्टान् चिकीर्षन् पौलं बद्धं संस्थाप्य गतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 কিন্তু ৱৎসৰদ্ৱযাৎ পৰং পৰ্কিযফীষ্ট ফালিক্ষস্য পদং প্ৰাপ্তে সতি ফীলিক্ষো যিহূদীযান্ সন্তুষ্টান্ চিকীৰ্ষন্ পৌলং বদ্ধং সংস্থাপ্য গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 কিন্তু ৱৎসরদ্ৱযাৎ পরং পর্কিযফীষ্ট ফালিক্ষস্য পদং প্রাপ্তে সতি ফীলিক্ষো যিহূদীযান্ সন্তুষ্টান্ চিকীর্ষন্ পৌলং বদ্ধং সংস্থাপ্য গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ကိန္တု ဝတ္သရဒွယာတ် ပရံ ပရ္ကိယဖီၐ္ဋ ဖာလိက္ၐသျ ပဒံ ပြာပ္တေ သတိ ဖီလိက္ၐော ယိဟူဒီယာန် သန္တုၐ္ဋာန် စိကီရ္ၐန် ပေါ်လံ ဗဒ္ဓံ သံသ္ထာပျ ဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 kintu vatsaradvayAt paraM parkiyaphISTa phAlikSasya padaM prAptE sati phIlikSO yihUdIyAn santuSTAn cikIrSan paulaM baddhaM saMsthApya gatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:27
15 अन्तरसन्दर्भाः  

tadaa piilaata.h sarvvaallokaan to.sayitumicchan barabbaa.m mocayitvaa yii"su.m ka"saabhi.h prah.rtya kru"se veddhu.m ta.m samarpayaambabhuuva|


tasmaad yihuudiiyaa.h santu.s.taa abhavan iti vij naaya sa pitaramapi dharttu.m gatavaan|


tavaapavaadakaga.na aagate tava kathaa.m "sro.syaami| herodraajag.rhe ta.m sthaapayitum aadi.s.tavaan|


anantara.m phii.s.to nijaraajyam aagatya dinatrayaat para.m kaisariyaato yiruu"saalamnagaram aagamat|


tadaa tau bahudinaani tatra sthitau tata.h phii.s.tasta.m raajaana.m paulasya kathaa.m vij naapya kathayitum aarabhata paulanaamaanam eka.m bandi phiilik.so baddha.m sa.msthaapya gatavaan|


yata.h pathimadhye gopanena paula.m hantu.m tai rghaatakaa niyuktaa.h| phii.s.ta uttara.m dattavaan paula.h kaisariyaayaa.m sthaasyati punaralpadinaat param aha.m tatra yaasyaami|


kintu phii.s.to yihuudiiyaan santu.s.taan karttum abhila.san paulam abhaa.sata tva.m ki.m yiruu"saalama.m gatvaasmin abhiyoge mama saak.saad vicaarito bhavi.syasi?


tata aagrippa.h phii.s.tam avadat, yadye.sa maanu.sa.h kaisarasya nika.te vicaarito bhavitu.m na praarthayi.syat tarhi mukto bhavitum a"sak.syat|


ittha.m paula.h sampuur.na.m vatsaradvaya.m yaavad bhaa.takiiye vaasag.rhe vasan ye lokaastasya sannidhim aagacchanti taan sarvvaaneva parig.rhlan,


saamprata.m kamaham anunayaami? ii"svara.m ki.mvaa maanavaan? aha.m ki.m maanu.sebhyo rocitu.m yate? yadyaham idaaniimapi maanu.sebhyo ruruci.seya tarhi khrii.s.tasya paricaarako na bhavaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्