Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 tadaa phiilik.sa etaa.m kathaa.m "srutvaa tanmatasya vi"se.sav.rttaanta.m vij naatu.m vicaara.m sthagita.m k.rtvaa kathitavaan lu.siye sahasrasenaapatau samaayaate sati yu.smaaka.m vicaaram aha.m ni.spaadayi.syaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तदा फीलिक्ष एतां कथां श्रुत्वा तन्मतस्य विशेषवृत्तान्तं विज्ञातुं विचारं स्थगितं कृत्वा कथितवान् लुषिये सहस्रसेनापतौ समायाते सति युष्माकं विचारम् अहं निष्पादयिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তদা ফীলিক্ষ এতাং কথাং শ্ৰুৎৱা তন্মতস্য ৱিশেষৱৃত্তান্তং ৱিজ্ঞাতুং ৱিচাৰং স্থগিতং কৃৎৱা কথিতৱান্ লুষিযে সহস্ৰসেনাপতৌ সমাযাতে সতি যুষ্মাকং ৱিচাৰম্ অহং নিষ্পাদযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তদা ফীলিক্ষ এতাং কথাং শ্রুৎৱা তন্মতস্য ৱিশেষৱৃত্তান্তং ৱিজ্ঞাতুং ৱিচারং স্থগিতং কৃৎৱা কথিতৱান্ লুষিযে সহস্রসেনাপতৌ সমাযাতে সতি যুষ্মাকং ৱিচারম্ অহং নিষ্পাদযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဒါ ဖီလိက္ၐ ဧတာံ ကထာံ ၑြုတွာ တန္မတသျ ဝိၑေၐဝၖတ္တာန္တံ ဝိဇ္ဉာတုံ ဝိစာရံ သ္ထဂိတံ ကၖတွာ ကထိတဝါန် လုၐိယေ သဟသြသေနာပတော် သမာယာတေ သတိ ယုၐ္မာကံ ဝိစာရမ် အဟံ နိၐ္ပာဒယိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tadA phIlikSa EtAM kathAM zrutvA tanmatasya vizESavRttAntaM vijnjAtuM vicAraM sthagitaM kRtvA kathitavAn luSiyE sahasrasEnApatau samAyAtE sati yuSmAkaM vicAram ahaM niSpAdayiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:22
11 अन्तरसन्दर्भाः  

tadaanii.m herod raajaa taan jyotirvvido gopanam aahuuya saa taarakaa kadaa d.r.s.taabhavat , tad vini"scayaamaasa|


te svai.h saarddha.m puna.h katipayadinaani sthaatu.m ta.m vyanayan, sa tadanurariik.rtya kathaametaa.m kathitavaan,


kintvetasya virodhasyottara.m yena daatu.m "saknum etaad.r"sasya kasyacit kaara.nasyaabhaavaad adyatanagha.tanaaheto raajadrohi.naamivaasmaakam abhiyogo bhavi.syatiiti "sa"nkaa vidyate|


adhipatau kathaa.m kathayitu.m paula.m pratii"ngita.m k.rtavati sa kathitavaan bhavaan bahuun vatsaraan yaavad etadde"sasya "saasana.m karotiiti vij naaya pratyuttara.m daatum ak.sobho.abhavam|


kintu bhavi.syadvaakyagranthe vyavasthaagranthe ca yaa yaa kathaa likhitaaste taasu sarvvaasu vi"svasya yanmatam ime vidharmma.m jaananti tanmataanusaare.naaha.m nijapit.rpuru.saa.naam ii"svaram aaraadhayaamiityaha.m bhavata.h samak.sam a"ngiikaromi|


alpadinaat para.m phiilik.so.adhipati rdru.sillaanaamnaa yihuudiiyayaa svabhaaryyayaa sahaagatya paulamaahuuya tasya mukhaat khrii.s.tadharmmasya v.rttaantam a"srau.siit|


sa mandiramapi a"suci karttu.m ce.s.titavaan; iti kaara.naad vayam ena.m dh.rtvaa svavyavasthaanusaare.na vicaarayitu.m praavarttaamahi;


kintu "sriiyuktasya samiipam etasmin ki.m lekhaniiyam ityasya kasyacin nir.nayasya na jaatatvaad etasya vicaare sati yathaaha.m lekhitu.m ki ncana ni"scita.m praapnomi tadartha.m yu.smaaka.m samak.sa.m vi"se.sato he aagripparaaja bhavata.h samak.sam etam aanaye|


yato yihuudiiyalokaanaa.m madhye yaa yaa riiti.h suuk.smavicaaraa"sca santi te.su bhavaan vij natama.h; ataeva praarthaye dhairyyamavalambya mama nivedana.m "s.r.notu|


striya.m puru.sa nca tanmatagraahi.na.m ya.m ka ncit pa"syati taan dh.rtvaa baddhvaa yiruu"saalamam aanayatiityaa"sayena damme.saknagariiya.m dharmmasamaajaan prati patra.m yaacitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्