Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 te.saa.m madhye ti.s.thannaha.m yaamimaa.m kathaamuccai.h svare.na kathitavaan tadanyo mama kopi do.so.alabhyata na veti varam ete samupasthitalokaa vadantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तेषां मध्ये तिष्ठन्नहं यामिमां कथामुच्चैः स्वरेण कथितवान् तदन्यो मम कोपि दोषोऽलभ्यत न वेति वरम् एते समुपस्थितलोका वदन्तु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তেষাং মধ্যে তিষ্ঠন্নহং যামিমাং কথামুচ্চৈঃ স্ৱৰেণ কথিতৱান্ তদন্যো মম কোপি দোষোঽলভ্যত ন ৱেতি ৱৰম্ এতে সমুপস্থিতলোকা ৱদন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তেষাং মধ্যে তিষ্ঠন্নহং যামিমাং কথামুচ্চৈঃ স্ৱরেণ কথিতৱান্ তদন্যো মম কোপি দোষোঽলভ্যত ন ৱেতি ৱরম্ এতে সমুপস্থিতলোকা ৱদন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တေၐာံ မဓျေ တိၐ္ဌန္နဟံ ယာမိမာံ ကထာမုစ္စဲး သွရေဏ ကထိတဝါန် တဒနျော မမ ကောပိ ဒေါၐော'လဘျတ န ဝေတိ ဝရမ် ဧတေ သမုပသ္ထိတလောကာ ဝဒန္တု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tESAM madhyE tiSThannahaM yAmimAM kathAmuccaiH svarENa kathitavAn tadanyO mama kOpi dOSO'labhyata na vEti varam EtE samupasthitalOkA vadantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:21
5 अन्तरसन्दर्भाः  

anantara.m paulaste.saam arddha.m siduukilokaa arddha.m phiruu"silokaa iti d.r.s.tvaa proccai.h sabhaasthalokaan avadat he bhraat.rga.na aha.m phiruu"simataavalambii phiruu"sina.h satnaana"sca, m.rtalokaanaam utthaane pratyaa"saakara.naad ahamapavaaditosmi|


dhaarmmikaa.naam adhaarmmikaa.naa nca pramiitalokaanaamevotthaana.m bhavi.syatiiti kathaamime sviikurvvanti tathaahamapi tasmin ii"svare pratyaa"saa.m karomi;


etatkaara.naad aha.m yu.smaan dra.s.tu.m sa.mlapitu ncaahuuyam israayelva"siiyaanaa.m pratyaa"saahetoham etena "su"nkhalena baddho.abhavam|


tayor upade"sakara.ne khrii.s.tasyotthaanam upalak.sya sarvve.saa.m m.rtaanaam utthaanaprastaave ca vyagraa.h santastaavupaagaman|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्