Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 bahu.su vatsare.su gate.su svade"siiyalokaanaa.m nimitta.m daaniiyadravyaa.ni naivedyaani ca samaadaaya punaraagamana.m k.rtavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 बहुषु वत्सरेषु गतेषु स्वदेशीयलोकानां निमित्तं दानीयद्रव्याणि नैवेद्यानि च समादाय पुनरागमनं कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 বহুষু ৱৎসৰেষু গতেষু স্ৱদেশীযলোকানাং নিমিত্তং দানীযদ্ৰৱ্যাণি নৈৱেদ্যানি চ সমাদায পুনৰাগমনং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 বহুষু ৱৎসরেষু গতেষু স্ৱদেশীযলোকানাং নিমিত্তং দানীযদ্রৱ্যাণি নৈৱেদ্যানি চ সমাদায পুনরাগমনং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဗဟုၐု ဝတ္သရေၐု ဂတေၐု သွဒေၑီယလောကာနာံ နိမိတ္တံ ဒါနီယဒြဝျာဏိ နဲဝေဒျာနိ စ သမာဒါယ ပုနရာဂမနံ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 bahuSu vatsarESu gatESu svadEzIyalOkAnAM nimittaM dAnIyadravyANi naivEdyAni ca samAdAya punarAgamanaM kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:17
14 अन्तरसन्दर्भाः  

yata.h paula aa"siyaade"se kaala.m yaapayitum naabhila.san iphi.sanagara.m tyaktvaa yaatu.m mantra.naa.m sthiriik.rtavaan; yasmaad yadi saadhya.m bhavati tarhi nistaarotsavasya pa ncaa"sattamadine sa yiruu"saalamyupasthaatu.m mati.m k.rtavaan|


iti heto ryuuya.m sacaitanyaa.h santasti.s.tata, aha nca saa"srupaata.h san vatsaratraya.m yaavad divaani"sa.m pratijana.m bodhayitu.m na nyavartte tadapi smarata|


tata.h paulastaan maanu.saanaadaaya parasmin divase tai.h saha "suci rbhuutvaa mandira.m gatvaa "saucakarmma.no dine.su sampuur.ne.su te.saam ekaikaartha.m naivedyaadyutsargo bhavi.syatiiti j naapitavaan|


muktipraptyartha.m paulena mahya.m mudraadaasyante iti patyaa"saa.m k.rtvaa sa puna.h punastamaahuuya tena saaka.m kathopakathana.m k.rtavaan|


yihuudaade"sasthaanaam avi"svaasilokaanaa.m karebhyo yadaha.m rak.saa.m labheya madiiyaitena sevanakarmma.naa ca yad yiruu"saalamasthaa.h pavitralokaastu.syeyu.h,


ato hetostva.m yathaarabdhavaan tathaiva karinthinaa.m madhye.api tad daanagraha.na.m saadhayeti yu.smaan adhi vaya.m tiita.m praarthayaamahi|


yuuya ncaasmatprabho ryii"sukhrii.s.tasyaanugraha.m jaaniitha yatastasya nirdhanatvena yuuya.m yad dhanino bhavatha tadartha.m sa dhanii sannapi yu.smatk.rte nirdhano.abhavat|


etayopakaarasevayaa pavitralokaanaam arthaabhaavasya pratiikaaro jaayata iti kevala.m nahi kintvii"scarasya dhanyavaado.api baahulyenotpaadyate|


kevala.m daridraa yuvaabhyaa.m smara.niiyaa iti| atastadeva karttum aha.m yate sma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्