Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 ii"svarasya maanavaanaa nca samiipe yathaa nirdo.so bhavaami tadartha.m satata.m yatnavaan asmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 ईश्वरस्य मानवानाञ्च समीपे यथा निर्दोषो भवामि तदर्थं सततं यत्नवान् अस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ঈশ্ৱৰস্য মানৱানাঞ্চ সমীপে যথা নিৰ্দোষো ভৱামি তদৰ্থং সততং যত্নৱান্ অস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ঈশ্ৱরস্য মানৱানাঞ্চ সমীপে যথা নির্দোষো ভৱামি তদর্থং সততং যত্নৱান্ অস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဤၑွရသျ မာနဝါနာဉ္စ သမီပေ ယထာ နိရ္ဒောၐော ဘဝါမိ တဒရ္ထံ သတတံ ယတ္နဝါန် အသ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 Izvarasya mAnavAnAnjca samIpE yathA nirdOSO bhavAmi tadarthaM satataM yatnavAn asmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:16
20 अन्तरसन्दर्भाः  

sabhaasadlokaan prati paulo.ananyad.r.s.tyaa pa"syan akathayat, he bhraat.rga.naa adya yaavat saralena sarvvaanta.hkara.nene"svarasya saak.saad aacaraami|


te.saa.m manasi saak.sisvaruupe sati te.saa.m vitarke.su ca kadaa taan do.si.na.h kadaa vaa nirdo.saan k.rtavatsu te svaantarlikhitasya vyavasthaa"saastrasya pramaa.na.m svayameva dadati|


aha.m kaa ncid kalpitaa.m kathaa.m na kathayaami, khrii.s.tasya saak.saat satyameva braviimi pavitrasyaatmana.h saak.saan madiiya.m mana etat saak.sya.m dadaati|


yihuudiiyaanaa.m bhinnajaatiiyaanaam ii"svarasya samaajasya vaa vighnajanakai ryu.smaabhi rna bhavitavya.m|


mayaa kimapyaparaaddhamityaha.m na vedmi kintvetena mama niraparaadhatva.m na ni"sciiyate prabhureva mama vicaarayitaasti|


apara nca sa.msaaramadhye vi"se.sato yu.smanmadhye vaya.m saa.msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe.naaku.tilataam ii"svariiyasaaralya ncaacaritavanto.atraasmaaka.m mano yat pramaa.na.m dadaati tena vaya.m "slaaghaamahe|


kintu trapaayuktaani pracchannakarmmaa.ni vihaaya ku.tilataacara.namakurvvanta ii"svariiyavaakya.m mithyaavaakyairami"srayanta.h satyadharmmasya prakaa"sanene"svarasya saak.saat sarvvamaanavaanaa.m sa.mvedagocare svaan pra"sa.msaniiyaan dar"sayaama.h|


apara nca vi"svaasino yu.smaan prati vaya.m kiid.rk pavitratvayathaarthatvanirdo.satvaacaari.no.abhavaametyasmin ii"svaro yuuya nca saak.si.na aadhve|


vi"svaasa.m satsa.mveda nca dhaarayasi ca| anayo.h parityaagaat ke.saa ncid vi"svaasatarii bhagnaabhavat|


upade"sasya tvabhipreta.m phala.m nirmmalaanta.hkara.nena satsa.mvedena ni.skapa.tavi"svaasena ca yukta.m prema|


nirmmalasa.mvedena ca vi"svaasasya niguu.dhavaakya.m dhaativya nca|


aham aa puurvvapuru.saat yam ii"svara.m pavitramanasaa seve ta.m dhanya.m vadana.m kathayaami, aham ahoraatra.m praarthanaasamaye tvaa.m nirantara.m smaraami|


"suciinaa.m k.rte sarvvaa.nyeva "suciini bhavanti kintu kala"nkitaanaam avi"svaasinaa nca k.rte "suci kimapi na bhavati yataste.saa.m buddhaya.h sa.mvedaa"sca kala"nkitaa.h santi|


ato hetorasmaabhi.h saralaanta.hkara.nai rd.r.dhavi"svaasai.h paapabodhaat prak.saalitamanobhi rnirmmalajale snaata"sariirai"sce"svaram upaagatya pratyaa"saayaa.h pratij naa ni"scalaa dhaarayitavyaa|


apara nca yuuyam asmannimitti.m praarthanaa.m kuruta yato vayam uttamamanovi"si.s.taa.h sarvvatra sadaacaara.m karttum icchukaa"sca bhavaama iti ni"scita.m jaaniima.h|


tarhi ki.m manyadhve ya.h sadaatanenaatmanaa ni.skala"nkabalimiva svameve"svaraaya dattavaan, tasya khrii.s.tasya rudhire.na yu.smaaka.m manaa.msyamare"svarasya sevaayai ki.m m.rtyujanakebhya.h karmmabhyo na pavitriikaari.syante?


yato .anyaayena du.hkhabhogakaala ii"svaracintayaa yat kle"sasahana.m tadeva priya.m|


ye ca khrii.s.tadharmme yu.smaaka.m sadaacaara.m duu.sayanti te du.skarmmakaari.naamiva yu.smaakam apavaadena yat lajjitaa bhaveyustadartha.m yu.smaakam uttama.h sa.mvedo bhavatu|


tannidar"sana ncaavagaahana.m (arthata.h "saariirikamalinataayaa yastyaaga.h sa nahi kintvii"svaraayottamasa.mvedasya yaa prataj naa saiva) yii"sukhrii.s.tasya punarutthaanenedaaniim asmaan uttaarayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्