Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 yata.h siduukilokaa utthaana.m svargiiyaduutaa aatmaana"sca sarvve.saam ete.saa.m kamapi na manyante, kintu phiruu"sina.h sarvvam a"ngiikurvvanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यतः सिदूकिलोका उत्थानं स्वर्गीयदूता आत्मानश्च सर्व्वेषाम् एतेषां कमपि न मन्यन्ते, किन्तु फिरूशिनः सर्व्वम् अङ्गीकुर्व्वन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যতঃ সিদূকিলোকা উত্থানং স্ৱৰ্গীযদূতা আত্মানশ্চ সৰ্ৱ্ৱেষাম্ এতেষাং কমপি ন মন্যন্তে, কিন্তু ফিৰূশিনঃ সৰ্ৱ্ৱম্ অঙ্গীকুৰ্ৱ্ৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যতঃ সিদূকিলোকা উত্থানং স্ৱর্গীযদূতা আত্মানশ্চ সর্ৱ্ৱেষাম্ এতেষাং কমপি ন মন্যন্তে, কিন্তু ফিরূশিনঃ সর্ৱ্ৱম্ অঙ্গীকুর্ৱ্ৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယတး သိဒူကိလောကာ ဥတ္ထာနံ သွရ္ဂီယဒူတာ အာတ္မာနၑ္စ သရွွေၐာမ် ဧတေၐာံ ကမပိ န မနျန္တေ, ကိန္တု ဖိရူၑိနး သရွွမ် အင်္ဂီကုရွွန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yataH sidUkilOkA utthAnaM svargIyadUtA AtmAnazca sarvvESAm EtESAM kamapi na manyantE, kintu phirUzinaH sarvvam aggIkurvvanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:8
6 अन्तरसन्दर्भाः  

tasminnahani siduukino.arthaat "sma"saanaat notthaasyantiiti vaakya.m ye vadanti, te yii"seाrantikam aagatya papracchu.h,


atha m.rtaanaamutthaana.m ye na manyante te siduukino yii"so.h samiipamaagatya ta.m papracchu.h;


apara nca "sma"saanaadutthaanaana"ngiikaari.naa.m siduukinaa.m kiyanto janaa aagatya ta.m papracchu.h,


iti kathaayaa.m kathitaayaa.m phiruu"sisiduukino.h paraspara.m bhinnavaakyatvaat sabhaayaa madhye dvau sa.mghau jaatau|


yasmin samaye pitarayohanau lokaan upadi"satastasmin samaye yaajakaa mandirasya senaapataya.h siduukiiga.na"sca


m.rtyuda"saata.h khrii.s.ta utthaapita iti vaarttaa yadi tamadhi gho.syate tarhi m.rtalokaanaam utthiti rnaastiiti vaag yu.smaaka.m madhye kai"scit kuta.h kathyate?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्