Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 tathaapi manu.syasyaasya vadhaartha.m yihuudiiyaa ghaatakaaiva sajjitaa etaa.m vaarttaa.m "srutvaa tatk.sa.naat tava samiipamena.m pre.sitavaan asyaapavaadakaa.m"sca tava samiipa.m gatvaapavaditum aaj naapayam| bhavata.h ku"sala.m bhuuyaat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 तथापि मनुष्यस्यास्य वधार्थं यिहूदीया घातकाइव सज्जिता एतां वार्त्तां श्रुत्वा तत्क्षणात् तव समीपमेनं प्रेषितवान् अस्यापवादकांश्च तव समीपं गत्वापवदितुम् आज्ञापयम्। भवतः कुशलं भूयात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তথাপি মনুষ্যস্যাস্য ৱধাৰ্থং যিহূদীযা ঘাতকাইৱ সজ্জিতা এতাং ৱাৰ্ত্তাং শ্ৰুৎৱা তৎক্ষণাৎ তৱ সমীপমেনং প্ৰেষিতৱান্ অস্যাপৱাদকাংশ্চ তৱ সমীপং গৎৱাপৱদিতুম্ আজ্ঞাপযম্| ভৱতঃ কুশলং ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তথাপি মনুষ্যস্যাস্য ৱধার্থং যিহূদীযা ঘাতকাইৱ সজ্জিতা এতাং ৱার্ত্তাং শ্রুৎৱা তৎক্ষণাৎ তৱ সমীপমেনং প্রেষিতৱান্ অস্যাপৱাদকাংশ্চ তৱ সমীপং গৎৱাপৱদিতুম্ আজ্ঞাপযম্| ভৱতঃ কুশলং ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တထာပိ မနုၐျသျာသျ ဝဓာရ္ထံ ယိဟူဒီယာ ဃာတကာဣဝ သဇ္ဇိတာ ဧတာံ ဝါရ္တ္တာံ ၑြုတွာ တတ္က္ၐဏာတ် တဝ သမီပမေနံ ပြေၐိတဝါန် အသျာပဝါဒကာံၑ္စ တဝ သမီပံ ဂတွာပဝဒိတုမ် အာဇ္ဉာပယမ်၊ ဘဝတး ကုၑလံ ဘူယာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tathApi manuSyasyAsya vadhArthaM yihUdIyA ghAtakAiva sajjitA EtAM vArttAM zrutvA tatkSaNAt tava samIpamEnaM prESitavAn asyApavAdakAMzca tava samIpaM gatvApavaditum AjnjApayam| bhavataH kuzalaM bhUyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:30
11 अन्तरसन्दर्भाः  

ataeva tebhya.h sarvvebhya.h sve.su rak.site.su yuuya.m bhadra.m karmma kari.syatha| yu.smaaka.m ma"ngala.m bhuuyaat|


dine samupasthite sati kiyanto yihuudiiyalokaa ekamantra.naa.h santa.h paula.m na hatvaa bhojanapaane kari.syaama iti "sapathena svaan abadhnan|


tata.h sokathayat, yihuudiiyalaakaa.h paule kamapi vi"se.savicaara.m chala.m k.rtvaa ta.m sabhaa.m netu.m bhavata.h samiipe nivedayitu.m amantrayan|


sainyaga.na aaj naanusaare.na paula.m g.rhiitvaa tasyaa.m rajanyaam aantipaatrinagaram aanayat|


tavaapavaadakaga.na aagate tava kathaa.m "sro.syaami| herodraajag.rhe ta.m sthaapayitum aadi.s.tavaan|


mamopari yadi kaacidapavaadakathaasti tarhi bhavata.h samiipam upasthaaya te.saameva saak.syadaanam ucitam|


tatoham ityuttaram avada.m yaavad apodito jana.h svaapavaadakaan saak.saat k.rtvaa svasmin yo.aparaadha aaropitastasya pratyuttara.m daatu.m suyoga.m na praapnoti, taavatkaala.m kasyaapi maanu.sasya praa.nanaa"saaj naapana.m romilokaanaa.m riiti rnahi|


kintu "saulaste.saametasyaa mantra.naayaa vaarttaa.m praaptavaan| te ta.m hantu.m tu divaani"sa.m guptaa.h santo nagarasya dvaare.ati.s.than;


he bhraatara.h, "se.se vadaami yuuyam aanandata siddhaa bhavata paraspara.m prabodhayata, ekamanaso bhavata pra.nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu.smaaka.m sahaayo bhuuyaat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्