Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 tasmaad atiiva bhinnavaakyatve sati te paula.m kha.n.da.m kha.n.da.m kari.syantiityaa"sa"nkayaa sahasrasenaapati.h senaaga.na.m tatsthaana.m yaatu.m sabhaato balaat paula.m dh.rtvaa durga.m neta ncaaj naapayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तस्माद् अतीव भिन्नवाक्यत्वे सति ते पौलं खण्डं खण्डं करिष्यन्तीत्याशङ्कया सहस्रसेनापतिः सेनागणं तत्स्थानं यातुं सभातो बलात् पौलं धृत्वा दुर्गं नेतञ्चाज्ञापयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তস্মাদ্ অতীৱ ভিন্নৱাক্যৎৱে সতি তে পৌলং খণ্ডং খণ্ডং কৰিষ্যন্তীত্যাশঙ্কযা সহস্ৰসেনাপতিঃ সেনাগণং তৎস্থানং যাতুং সভাতো বলাৎ পৌলং ধৃৎৱা দুৰ্গং নেতঞ্চাজ্ঞাপযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তস্মাদ্ অতীৱ ভিন্নৱাক্যৎৱে সতি তে পৌলং খণ্ডং খণ্ডং করিষ্যন্তীত্যাশঙ্কযা সহস্রসেনাপতিঃ সেনাগণং তৎস্থানং যাতুং সভাতো বলাৎ পৌলং ধৃৎৱা দুর্গং নেতঞ্চাজ্ঞাপযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တသ္မာဒ် အတီဝ ဘိန္နဝါကျတွေ သတိ တေ ပေါ်လံ ခဏ္ဍံ ခဏ္ဍံ ကရိၐျန္တီတျာၑင်္ကယာ သဟသြသေနာပတိး သေနာဂဏံ တတ္သ္ထာနံ ယာတုံ သဘာတော ဗလာတ် ပေါ်လံ ဓၖတွာ ဒုရ္ဂံ နေတဉ္စာဇ္ဉာပယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tasmAd atIva bhinnavAkyatvE sati tE paulaM khaNPaM khaNPaM kariSyantItyAzagkayA sahasrasEnApatiH sEnAgaNaM tatsthAnaM yAtuM sabhAtO balAt paulaM dhRtvA durgaM nEtanjcAjnjApayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:10
16 अन्तरसन्दर्भाः  

paulasya durgaanayanasamaye sa tasmai sahasrasenaapataye kathitavaan, bhavata.h purastaat kathaa.m kathayitu.m kim anumanyate? sa tamap.rcchat tva.m ki.m yuunaaniiyaa.m bhaa.saa.m jaanaasi?


tata.h sahasrasenaapati.h paula.m durgaabhyantara netu.m samaadi"sat| etasya pratikuulaa.h santo lokaa.h kinnimittam etaavaduccai.hsvaram akurvvan, etad vettu.m ta.m ka"sayaa prah.rtya tasya pariik.saa.m karttumaadi"sat|


tadaa paulasya bhaagineyaste.saamiti mantra.naa.m vij naaya durga.m gatvaa taa.m vaarttaa.m paulam uktavaan|


yihuudiiyalokaa.h puurvvam ena.m maanava.m dh.rtvaa svahastai rhantum udyataa etasminnantare sasainyoha.m tatropasthaaya e.sa jano romiiya iti vij naaya ta.m rak.sitavaan|


kinnimitta.m te tamapavadante tajj naatu.m te.saa sabhaa.m tamaanaayitavaan|


pare.ahani tena saha yaatu.m gho.takaaruu.dhasainyaga.na.m sthaapayitvaa paraav.rtya durga.m gatavaan|


kintu lu.siya.h sahasrasenaapatiraagatya balaad asmaaka.m karebhya ena.m g.rhiitvaa


bahuvaara.m yaatraabhi rnadiinaa.m sa"nka.tai rdasyuunaa.m sa"nka.tai.h svajaatiiyaanaa.m sa"nka.tai rbhinnajaatiiyaanaa.m sa"nka.tai rnagarasya sa"nka.tai rmarubhuume.h sa"nka.tai saagarasya sa"nka.tai rbhaaktabhraat.r.naa.m sa"nka.tai"sca


ataeva he mama priyabhraatara.h, yu.smaakam ekaiko jana.h "srava.ne tvarita.h kathane dhiira.h krodhe.api dhiiro bhavatu|


kintu yu.smadanta.hkara.namadhye yadi tikter.syaa vivaadecchaa ca vidyate tarhi satyamatasya viruddha.m na "slaaghadhva.m nacaan.rta.m kathayata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्