Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 mahaayaajaka.h sabhaasada.h praaciinalokaa"sca mamaitasyaa.h kathaayaa.h pramaa.na.m daatu.m "saknuvanti, yasmaat te.saa.m samiipaad damme.sakanagaranivaasibhraat.rga.naartham aaj naapatraa.ni g.rhiitvaa ye tatra sthitaastaan da.n.dayitu.m yiruu"saalamam aanayanaartha.m damme.sakanagara.m gatosmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 महायाजकः सभासदः प्राचीनलोकाश्च ममैतस्याः कथायाः प्रमाणं दातुं शक्नुवन्ति, यस्मात् तेषां समीपाद् दम्मेषकनगरनिवासिभ्रातृगणार्थम् आज्ञापत्राणि गृहीत्वा ये तत्र स्थितास्तान् दण्डयितुं यिरूशालमम् आनयनार्थं दम्मेषकनगरं गतोस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 মহাযাজকঃ সভাসদঃ প্ৰাচীনলোকাশ্চ মমৈতস্যাঃ কথাযাঃ প্ৰমাণং দাতুং শক্নুৱন্তি, যস্মাৎ তেষাং সমীপাদ্ দম্মেষকনগৰনিৱাসিভ্ৰাতৃগণাৰ্থম্ আজ্ঞাপত্ৰাণি গৃহীৎৱা যে তত্ৰ স্থিতাস্তান্ দণ্ডযিতুং যিৰূশালমম্ আনযনাৰ্থং দম্মেষকনগৰং গতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 মহাযাজকঃ সভাসদঃ প্রাচীনলোকাশ্চ মমৈতস্যাঃ কথাযাঃ প্রমাণং দাতুং শক্নুৱন্তি, যস্মাৎ তেষাং সমীপাদ্ দম্মেষকনগরনিৱাসিভ্রাতৃগণার্থম্ আজ্ঞাপত্রাণি গৃহীৎৱা যে তত্র স্থিতাস্তান্ দণ্ডযিতুং যিরূশালমম্ আনযনার্থং দম্মেষকনগরং গতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 မဟာယာဇကး သဘာသဒး ပြာစီနလောကာၑ္စ မမဲတသျား ကထာယား ပြမာဏံ ဒါတုံ ၑက္နုဝန္တိ, ယသ္မာတ် တေၐာံ သမီပါဒ် ဒမ္မေၐကနဂရနိဝါသိဘြာတၖဂဏာရ္ထမ် အာဇ္ဉာပတြာဏိ ဂၖဟီတွာ ယေ တတြ သ္ထိတာသ္တာန် ဒဏ္ဍယိတုံ ယိရူၑာလမမ် အာနယနာရ္ထံ ဒမ္မေၐကနဂရံ ဂတောသ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 mahAyAjakaH sabhAsadaH prAcInalOkAzca mamaitasyAH kathAyAH pramANaM dAtuM zaknuvanti, yasmAt tESAM samIpAd dammESakanagaranivAsibhrAtRgaNArtham AjnjApatrANi gRhItvA yE tatra sthitAstAn daNPayituM yirUzAlamam AnayanArthaM dammESakanagaraM gatOsmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:5
21 अन्तरसन्दर्भाः  

atha prabhaate sati lokapraa nca.h pradhaanayaajakaa adhyaapakaa"sca sabhaa.m k.rtvaa madhyesabha.m yii"sumaaniiya papracchu.h, tvam abhi.sikatosi na vaasmaan vada|


tasmin samaye tatra sthaane saakalyena vi.m"satyadhika"sata.m "si.syaa aasan| tata.h pitaraste.saa.m madhye ti.s.than uktavaan


he ibraahiimo va.m"sajaataa bhraataro he ii"svarabhiitaa.h sarvvalokaa yu.smaan prati paritraa.nasya kathai.saa preritaa|


he bhraataro.asmaaka.m tasya puurvvapuru.sasya daayuuda.h kathaa.m spa.s.ta.m kathayitu.m maam anumanyadhva.m, sa praa.naan tyaktvaa "sma"saane sthaapitobhavad adyaapi tat "sma"saanam asmaaka.m sannidhau vidyate|


he pit.rga.naa he bhraat.rga.naa.h, idaanii.m mama nivedane samavadhatta|


sabhaasadlokaan prati paulo.ananyad.r.s.tyaa pa"syan akathayat, he bhraat.rga.naa adya yaavat saralena sarvvaanta.hkara.nene"svarasya saak.saad aacaraami|


anantara.m paulaste.saam arddha.m siduukilokaa arddha.m phiruu"silokaa iti d.r.s.tvaa proccai.h sabhaasthalokaan avadat he bhraat.rga.na aha.m phiruu"simataavalambii phiruu"sina.h satnaana"sca, m.rtalokaanaam utthaane pratyaa"saakara.naad ahamapavaaditosmi|


yiruu"saalamanagare tadakarava.m phalata.h pradhaanayaajakasya nika.taat k.samataa.m praapya bahuun pavitralokaan kaaraayaa.m baddhavaan vi"se.sataste.saa.m hananasamaye te.saa.m viruddhaa.m nijaa.m sammati.m prakaa"sitavaan|


vaara.m vaara.m bhajanabhavane.su tebhyo da.n.da.m pradattavaan balaat ta.m dharmma.m nindayitavaa.m"sca puna"sca taan prati mahaakrodhaad unmatta.h san vide"siiyanagaraa.ni yaavat taan taa.ditavaan|


ittha.m pradhaanayaajakasya samiipaat "saktim aaj naapatra nca labdhvaa damme.saknagara.m gatavaan|


dinatrayaat para.m paulastadde"sasthaan pradhaanayihuudina aahuutavaan tataste.su samupasthite.su sa kathitavaan, he bhraat.rga.na nijalokaanaa.m puurvvapuru.saa.naa.m vaa riite rvipariita.m ki ncana karmmaaha.m naakarava.m tathaapi yiruu"saalamanivaasino lokaa maa.m bandi.m k.rtvaa romilokaanaa.m haste.su samarpitavanta.h|


tadaa te tam avaadi.su.h, yihuudiiyade"saad vaya.m tvaamadhi kimapi patra.m na praaptaa ye bhraatara.h samaayaataaste.saa.m kopi tava kaamapi vaarttaa.m naavadat abhadramapi naakathayacca|


he bhraataro yuuya.m yu.smaakam adhipataya"sca aj naatvaa karmmaa.nyetaani k.rtavanta idaanii.m mamai.sa bodho jaayate|


pare.ahani adhipataya.h praaciinaa adhyaapakaa"sca haanananaamaa mahaayaajaka.h


iti "srutvaa te pratyuu.se mandira upasthaaya upadi.s.tavanta.h| tadaa sahacaraga.nena sahito mahaayaajaka aagatya mantriga.nam israayelva.m"sasya sarvvaan raajasabhaasada.h sabhaasthaan k.rtvaa kaaraayaastaan aapayitu.m padaatiga.na.m preritavaan|


atra sthaane ca ye lokaastava naamni praarthayanti taanapi baddhu.m sa pradhaanayaajakebhya.h "sakti.m praaptavaan, imaa.m kathaam aham aneke.saa.m mukhebhya.h "srutavaan|


puraa yihuudimataacaarii yadaaham aasa.m tadaa yaad.r"sam aacara.nam akaravam ii"svarasya samiti.m pratyatiivopadrava.m kurvvan yaad.rk taa.m vyanaa"saya.m tadava"sya.m "sruta.m yu.smaabhi.h|


dharmmotsaahakaara.naat samiterupadravakaarii vyavasthaato labhye pu.nye caanindaniiya.h|


praaciinaga.nahastaarpa.nasahitena bhavi.syadvaakyena yaddaana.m tubhya.m vi"sraa.nita.m tavaanta.hsthe tasmin daane "sithilamanaa maa bhava|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्