Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 padaataya"scarmmanirmmitarajjubhistasya bandhana.m karttumudyataastaastadaanii.m paula.h sammukhasthita.m "satasenaapatim uktavaan da.n.daaj naayaam apraaptaayaa.m ki.m romiloka.m praharttu.m yu.smaakam adhikaarosti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 पदातयश्चर्म्मनिर्म्मितरज्जुभिस्तस्य बन्धनं कर्त्तुमुद्यतास्तास्तदानीं पौलः सम्मुखस्थितं शतसेनापतिम् उक्तवान् दण्डाज्ञायाम् अप्राप्तायां किं रोमिलोकं प्रहर्त्तुं युष्माकम् अधिकारोस्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 পদাতযশ্চৰ্ম্মনিৰ্ম্মিতৰজ্জুভিস্তস্য বন্ধনং কৰ্ত্তুমুদ্যতাস্তাস্তদানীং পৌলঃ সম্মুখস্থিতং শতসেনাপতিম্ উক্তৱান্ দণ্ডাজ্ঞাযাম্ অপ্ৰাপ্তাযাং কিং ৰোমিলোকং প্ৰহৰ্ত্তুং যুষ্মাকম্ অধিকাৰোস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 পদাতযশ্চর্ম্মনির্ম্মিতরজ্জুভিস্তস্য বন্ধনং কর্ত্তুমুদ্যতাস্তাস্তদানীং পৌলঃ সম্মুখস্থিতং শতসেনাপতিম্ উক্তৱান্ দণ্ডাজ্ঞাযাম্ অপ্রাপ্তাযাং কিং রোমিলোকং প্রহর্ত্তুং যুষ্মাকম্ অধিকারোস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ပဒါတယၑ္စရ္မ္မနိရ္မ္မိတရဇ္ဇုဘိသ္တသျ ဗန္ဓနံ ကရ္တ္တုမုဒျတာသ္တာသ္တဒါနီံ ပေါ်လး သမ္မုခသ္ထိတံ ၑတသေနာပတိမ် ဥက္တဝါန် ဒဏ္ဍာဇ္ဉာယာမ် အပြာပ္တာယာံ ကိံ ရောမိလောကံ ပြဟရ္တ္တုံ ယုၐ္မာကမ် အဓိကာရောသ္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 padAtayazcarmmanirmmitarajjubhistasya bandhanaM karttumudyatAstAstadAnIM paulaH sammukhasthitaM zatasEnApatim uktavAn daNPAjnjAyAm aprAptAyAM kiM rOmilOkaM praharttuM yuSmAkam adhikArOsti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:25
13 अन्तरसन्दर्भाः  

n.rbhya.h saavadhaanaa bhavata; yatastai ryuuya.m raajasa.msadi samarpi.syadhve te.saa.m bhajanagehe prahaari.syadhve|


yii"surak.sa.naaya niyukta.h "satasenaapatistatsa"ngina"sca taad.r"sii.m bhuukampaadigha.tanaa.m d.r.s.tvaa bhiitaa avadan, e.sa ii"svaraputro bhavati|


tata.h sa "satasenaapati.h pratyavadat, he prabho, bhavaan yat mama gehamadhya.m yaati tadyogyabhaajana.m naahamasmi; vaa"nmaatram aadi"satu, tenaiva mama daaso niraamayo bhavi.syati|


kaisariyaanagara itaaliyaakhyasainyaantargata.h kar.niiliyanaamaa senaapatiraasiit


kintu paulastaan avadat romilokayoraavayo.h kamapi do.sam na ni"scitya sarvve.saa.m samak.sam aavaa.m ka"sayaa taa.dayitvaa kaaraayaa.m baddhavanta idaanii.m kimaavaa.m gupta.m vistrak.syanti? tanna bhavi.syati, svayamaagatyaavaa.m bahi.h k.rtvaa nayantu|


enaa.m kathaa.m "srutvaa sa sahasrasenaapate.h sannidhi.m gatvaa taa.m vaarttaamavadat sa romiloka etasmaat saavadhaana.h san karmma kuru|


tasmaat paula eka.m "satasenaapatim aahuuya vaakyamidam bhaa.sitavaan sahasrasenaapate.h samiipe.asya yuvamanu.syasya ki ncinnivedanam aaste, tasmaat tatsavidham ena.m naya|


yihuudiiyalokaa.h puurvvam ena.m maanava.m dh.rtvaa svahastai rhantum udyataa etasminnantare sasainyoha.m tatropasthaaya e.sa jano romiiya iti vij naaya ta.m rak.sitavaan|


tatoham ityuttaram avada.m yaavad apodito jana.h svaapavaadakaan saak.saat k.rtvaa svasmin yo.aparaadha aaropitastasya pratyuttara.m daatu.m suyoga.m na praapnoti, taavatkaala.m kasyaapi maanu.sasya praa.nanaa"saaj naapana.m romilokaanaa.m riiti rnahi|


jalapathenaasmaakam itoliyaade"sa.m prati yaatraayaa.m ni"scitaayaa.m satyaa.m te yuuliyanaamno mahaaraajasya sa.mghaataantargatasya senaapate.h samiipe paula.m tadanyaan katinayajanaa.m"sca samaarpayan|


parasmin divase .asmaabhi.h siidonnagare pote laagite tatra yuuliya.h senaapati.h paula.m prati saujanya.m pradarthya saantvanaartha.m bandhubaandhavaan upayaatum anujaj nau|


kintu "satasenaapati.h paula.m rak.situ.m prayatna.m k.rtvaa taan tacce.s.taayaa nivartya ityaadi.s.tavaan, ye baahutara.na.m jaananti te.agre prollampya samudre patitvaa baahubhistiirttvaa kuula.m yaantu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्