Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:39 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

39 tadaa paulo.akathayat aha.m kilikiyaade"sasya taar.sanagariiyo yihuudiiyo, naaha.m saamaanyanagariiyo maanava.h; ataeva vinaye.aha.m laakaanaa.m samak.sa.m kathaa.m kathayitu.m maamanujaanii.sva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 तदा पौलोऽकथयत् अहं किलिकियादेशस्य तार्षनगरीयो यिहूदीयो, नाहं सामान्यनगरीयो मानवः; अतएव विनयेऽहं लाकानां समक्षं कथां कथयितुं मामनुजानीष्व।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 তদা পৌলোঽকথযৎ অহং কিলিকিযাদেশস্য তাৰ্ষনগৰীযো যিহূদীযো, নাহং সামান্যনগৰীযো মানৱঃ; অতএৱ ৱিনযেঽহং লাকানাং সমক্ষং কথাং কথযিতুং মামনুজানীষ্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 তদা পৌলোঽকথযৎ অহং কিলিকিযাদেশস্য তার্ষনগরীযো যিহূদীযো, নাহং সামান্যনগরীযো মানৱঃ; অতএৱ ৱিনযেঽহং লাকানাং সমক্ষং কথাং কথযিতুং মামনুজানীষ্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 တဒါ ပေါ်လော'ကထယတ် အဟံ ကိလိကိယာဒေၑသျ တာရ္ၐနဂရီယော ယိဟူဒီယော, နာဟံ သာမာနျနဂရီယော မာနဝး; အတဧဝ ဝိနယေ'ဟံ လာကာနာံ သမက္ၐံ ကထာံ ကထယိတုံ မာမနုဇာနီၐွ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 tadA paulO'kathayat ahaM kilikiyAdEzasya tArSanagarIyO yihUdIyO, nAhaM sAmAnyanagarIyO mAnavaH; ataEva vinayE'haM lAkAnAM samakSaM kathAM kathayituM mAmanujAnISva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:39
13 अन्तरसन्दर्भाः  

tasmin patre likhitami.mda, aantiyakhiyaa-suriyaa-kilikiyaade"sasthabhinnade"siiyabhraat.rga.naaya preritaga.nasya lokapraaciinaga.nasya bhraat.rga.nasya ca namaskaara.h|


suriyaakilikiyaade"saabhyaa.m ma.n.dalii.h sthiriikurvvan agacchat|


kintu paulastaan avadat romilokayoraavayo.h kamapi do.sam na ni"scitya sarvve.saa.m samak.sam aavaa.m ka"sayaa taa.dayitvaa kaaraayaa.m baddhavanta idaanii.m kimaavaa.m gupta.m vistrak.syanti? tanna bhavi.syati, svayamaagatyaavaa.m bahi.h k.rtvaa nayantu|


paulasya durgaanayanasamaye sa tasmai sahasrasenaapataye kathitavaan, bhavata.h purastaat kathaa.m kathayitu.m kim anumanyate? sa tamap.rcchat tva.m ki.m yuunaaniiyaa.m bhaa.saa.m jaanaasi?


pa"scaat so.akathayad aha.m yihuudiiya iti ni"scaya.h kilikiyaade"sasya taar.sanagara.m mama janmabhuumi.h,etannagariiyasya gamiliiyelanaamno.adhyaapakasya "si.syo bhuutvaa puurvvapuru.saa.naa.m vidhivyavasthaanusaare.na sampuur.naruupe.na "sik.sito.abhavam idaaniintanaa yuuya.m yaad.r"saa bhavatha taad.r"so.ahamapii"svarasevaayaam udyogii jaata.h|


yihuudiiyalokaa.h puurvvam ena.m maanava.m dh.rtvaa svahastai rhantum udyataa etasminnantare sasainyoha.m tatropasthaaya e.sa jano romiiya iti vij naaya ta.m rak.sitavaan|


tadaadhipatistatpatra.m pa.thitvaa p.r.s.thavaan e.sa kimprade"siiyo jana.h? sa kilikiyaaprade"siiya eko jana iti j naatvaa kathitavaan,


tena libarttiniiyanaamnaa vikhyaatasa"nghasya katipayajanaa.h kurii.niiyasikandariiya-kilikiiyaa"siiyaade"siiyaa.h kiyanto janaa"scotthaaya stiphaanena saarddha.m vyavadanta|


tadaa prabhustamaaj naapayat tvamutthaaya saralanaamaana.m maarga.m gatvaa yihuudaanive"sane taar.sanagariiya.m "saulanaamaana.m jana.m gave.sayan p.rccha;


kintu bhraat.rga.nastajj naatvaa ta.m kaisariyaanagara.m niitvaa taar.sanagara.m pre.sitavaan|


manobhi.h kintu manyadhva.m pavitra.m prabhumii"svara.m| apara nca yu.smaakam aantarikapratyaa"saayaastattva.m ya.h ka"scit p.rcchati tasmai "saantibhiitibhyaam uttara.m daatu.m sadaa susajjaa bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्