Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 tato janasamuuhasya ka"scid ekaprakaara.m ka"scid anyaprakaara.m vaakyam araut sa tatra satya.m j naatum kalahakaara.naad a"sakta.h san ta.m durga.m netum aaj naapayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 ततो जनसमूहस्य कश्चिद् एकप्रकारं कश्चिद् अन्यप्रकारं वाक्यम् अरौत् स तत्र सत्यं ज्ञातुम् कलहकारणाद् अशक्तः सन् तं दुर्गं नेतुम् आज्ञापयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 ততো জনসমূহস্য কশ্চিদ্ একপ্ৰকাৰং কশ্চিদ্ অন্যপ্ৰকাৰং ৱাক্যম্ অৰৌৎ স তত্ৰ সত্যং জ্ঞাতুম্ কলহকাৰণাদ্ অশক্তঃ সন্ তং দুৰ্গং নেতুম্ আজ্ঞাপযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 ততো জনসমূহস্য কশ্চিদ্ একপ্রকারং কশ্চিদ্ অন্যপ্রকারং ৱাক্যম্ অরৌৎ স তত্র সত্যং জ্ঞাতুম্ কলহকারণাদ্ অশক্তঃ সন্ তং দুর্গং নেতুম্ আজ্ঞাপযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တတော ဇနသမူဟသျ ကၑ္စိဒ် ဧကပြကာရံ ကၑ္စိဒ် အနျပြကာရံ ဝါကျမ် အရော်တ် သ တတြ သတျံ ဇ္ဉာတုမ် ကလဟကာရဏာဒ် အၑက္တး သန် တံ ဒုရ္ဂံ နေတုမ် အာဇ္ဉာပယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tatO janasamUhasya kazcid EkaprakAraM kazcid anyaprakAraM vAkyam araut sa tatra satyaM jnjAtum kalahakAraNAd azaktaH san taM durgaM nEtum AjnjApayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:34
8 अन्तरसन्दर्भाः  

tato naanaalokaanaa.m naanaakathaakathanaat sabhaa vyaakulaa jaataa ki.m kaara.naad etaavatii janataabhavat etad adhikai rlokai rnaaj naayi|


paulasya durgaanayanasamaye sa tasmai sahasrasenaapataye kathitavaan, bhavata.h purastaat kathaa.m kathayitu.m kim anumanyate? sa tamap.rcchat tva.m ki.m yuunaaniiyaa.m bhaa.saa.m jaanaasi?


tata.h sahasrasenaapati.h paula.m durgaabhyantara netu.m samaadi"sat| etasya pratikuulaa.h santo lokaa.h kinnimittam etaavaduccai.hsvaram akurvvan, etad vettu.m ta.m ka"sayaa prah.rtya tasya pariik.saa.m karttumaadi"sat|


yihuudiiyalokaa.h paula.m kuto.apavadante tasya v.rttaanta.m j naatu.m vaa nchan sahasrasenaapati.h pare.ahani paula.m bandhanaat mocayitvaa pradhaanayaajakaan mahaasabhaayaa.h sarvvalokaa"sca samupasthaatum aadi"sya te.saa.m sannidhau paulam avarohya sthaapitavaan|


tasmaad atiiva bhinnavaakyatve sati te paula.m kha.n.da.m kha.n.da.m kari.syantiityaa"sa"nkayaa sahasrasenaapati.h senaaga.na.m tatsthaana.m yaatu.m sabhaato balaat paula.m dh.rtvaa durga.m neta ncaaj naapayat|


tadaa paulasya bhaagineyaste.saamiti mantra.naa.m vij naaya durga.m gatvaa taa.m vaarttaa.m paulam uktavaan|


pare.ahani tena saha yaatu.m gho.takaaruu.dhasainyaga.na.m sthaapayitvaa paraav.rtya durga.m gatavaan|


kintu "sriiyuktasya samiipam etasmin ki.m lekhaniiyam ityasya kasyacin nir.nayasya na jaatatvaad etasya vicaare sati yathaaha.m lekhitu.m ki ncana ni"scita.m praapnomi tadartha.m yu.smaaka.m samak.sa.m vi"se.sato he aagripparaaja bhavata.h samak.sam etam aanaye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्