Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

32 tato lokaa.h senaaga.nena saha sahasrasenaapatim aagacchanta.m d.r.s.tvaa paulataa.danaato nyavarttanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 ततो लोकाः सेनागणेन सह सहस्रसेनापतिम् आगच्छन्तं दृष्ट्वा पौलताडनातो न्यवर्त्तन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 ততো লোকাঃ সেনাগণেন সহ সহস্ৰসেনাপতিম্ আগচ্ছন্তং দৃষ্ট্ৱা পৌলতাডনাতো ন্যৱৰ্ত্তন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 ততো লোকাঃ সেনাগণেন সহ সহস্রসেনাপতিম্ আগচ্ছন্তং দৃষ্ট্ৱা পৌলতাডনাতো ন্যৱর্ত্তন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တတော လောကား သေနာဂဏေန သဟ သဟသြသေနာပတိမ် အာဂစ္ဆန္တံ ဒၖၐ္ဋွာ ပေါ်လတာဍနာတော နျဝရ္တ္တန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tatO lOkAH sEnAgaNEna saha sahasrasEnApatim AgacchantaM dRSTvA paulatAPanAtO nyavarttanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:32
8 अन्तरसन्दर्भाः  

tadaa sainyaga.na.h senaapati ryihuudiiyaanaa.m padaataya"sca yii"su.m gh.rtvaa baddhvaa haanannaamna.h kiyaphaa.h "sva"surasya samiipa.m prathamam anayan|


tadaa bhinnade"siiyaa.h sosthininaamaana.m bhajanabhavanasya pradhaanaadhipati.m dh.rtvaa vicaarasthaanasya sammukhe praaharan tathaapi gaalliyaa te.su sarvvakarmmasu na mano nyadadhaat|


tatoha.m pratyavaadi.sam he prabho pratibhajanabhavana.m tvayi vi"svaasino lokaan baddhvaa prah.rtavaan,


yihuudiiyalokaa.h puurvvam ena.m maanava.m dh.rtvaa svahastai rhantum udyataa etasminnantare sasainyoha.m tatropasthaaya e.sa jano romiiya iti vij naaya ta.m rak.sitavaan|


sa mandiramapi a"suci karttu.m ce.s.titavaan; iti kaara.naad vayam ena.m dh.rtvaa svavyavasthaanusaare.na vicaarayitu.m praavarttaamahi;


tadaa tasya mantra.naa.m sviik.rtya te preritaan aahuuya prah.rtya yii"so rnaamnaa kaamapi kathaa.m kathayitu.m ni.sidhya vyasarjan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्