Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 kupropadviipa.m d.r.s.tvaa ta.m savyadi"si sthaapayitvaa suriyaade"sa.m gatvaa potasthadravyaa.nyavarohayitu.m soranagare laagitavanta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 कुप्रोपद्वीपं दृष्ट्वा तं सव्यदिशि स्थापयित्वा सुरियादेशं गत्वा पोतस्थद्रव्याण्यवरोहयितुं सोरनगरे लागितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 কুপ্ৰোপদ্ৱীপং দৃষ্ট্ৱা তং সৱ্যদিশি স্থাপযিৎৱা সুৰিযাদেশং গৎৱা পোতস্থদ্ৰৱ্যাণ্যৱৰোহযিতুং সোৰনগৰে লাগিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 কুপ্রোপদ্ৱীপং দৃষ্ট্ৱা তং সৱ্যদিশি স্থাপযিৎৱা সুরিযাদেশং গৎৱা পোতস্থদ্রৱ্যাণ্যৱরোহযিতুং সোরনগরে লাগিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ကုပြောပဒွီပံ ဒၖၐ္ဋွာ တံ သဝျဒိၑိ သ္ထာပယိတွာ သုရိယာဒေၑံ ဂတွာ ပေါတသ္ထဒြဝျာဏျဝရောဟယိတုံ သောရနဂရေ လာဂိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 kuprOpadvIpaM dRSTvA taM savyadizi sthApayitvA suriyAdEzaM gatvA pOtasthadravyANyavarOhayituM sOranagarE lAgitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:3
22 अन्तरसन्दर्भाः  

haa koraasiin, haa baitsaide, yu.smanmadhye yadyadaa"scaryya.m karmma k.rta.m yadi tat sorasiidonnagara akaari.syata, tarhi puurvvameva tannivaasina.h "saa.navasane bhasmani copavi"santo manaa.msi paraavartti.syanta|


tena k.rtsnasuriyaade"sasya madhya.m tasya ya"so vyaapnot, apara.m bhuutagrastaa apasmaarargii.na.h pak.saadhaatiprabh.rtaya"sca yaavanto manujaa naanaavidhavyaadhibhi.h kli.s.taa aasan, te.su sarvve.su tasya samiipam aaniite.su sa taan svasthaan cakaara|


haa haa koraasiin nagara, haa haa baitsaidaanagara yuvayormadhye yaad.r"saani aa"scaryyaa.ni karmmaa.nyakriyanta, taani karmmaa.ni yadi sorasiidono rnagarayorakaari.syanta, tadaa ito bahudinapuurvva.m tannivaasina.h "sa.navastraa.ni paridhaaya gaatre.su bhasma vilipya samupavi"sya samakhetsyanta|


tadanusaare.na kurii.niyanaamani suriyaade"sasya "saasake sati naamalekhana.m praarebhe|


stiphaana.m prati upadrave gha.tite ye vikiir.naa abhavan tai phainiikiikupraantiyakhiyaasu bhramitvaa kevalayihuudiiyalokaan vinaa kasyaapyanyasya samiipa ii"svarasya kathaa.m na praacaarayan|


herod bahu m.rgayitvaa tasyodde"se na praapte sati rak.sakaan sa.mp.rcchya te.saa.m praa.naan hantum aadi.s.tavaan|


tata.h para.m tau pavitre.naatmanaa preritau santau siluukiyaanagaram upasthaaya samudrapathena kupropadviipam agacchataa.m|


tasmin patre likhitami.mda, aantiyakhiyaa-suriyaa-kilikiyaade"sasthabhinnade"siiyabhraat.rga.naaya preritaga.nasya lokapraaciinaga.nasya bhraat.rga.nasya ca namaskaara.h|


ittha.m tayorati"sayavirodhasyopasthitatvaat tau paraspara.m p.rthagabhavataa.m tato bar.nabbaa maarka.m g.rhiitvaa potena kupropadviipa.m gatavaan;


suriyaakilikiyaade"saabhyaa.m ma.n.dalii.h sthiriikurvvan agacchat|


paulastatra punarbahudinaani nyavasat, tato bhraat.rga.naad visarjana.m praapya ki ncanavratanimitta.m ki.mkriyaanagare "siro mu.n.dayitvaa priskillaakkilaabhyaa.m sahito jalapathena suriyaade"sa.m gatavaan|


tata.h kaisariyaanagaranivaasina.h katipayaa.h "si.syaa asmaabhi.h saarddham itvaa k.rpriiyena mnaasannaamnaa yena praaciina"si.syena saarddham asmaabhi rvastavya.m tasya samiipam asmaan niitavanta.h|


tatra phainiikiyaade"sagaaminam potameka.m praapya tamaaruhya gatavanta.h|


vaya.m soranagaraat naavaa prasthaaya talimaayinagaram upaati.s.thaama tatraasmaaka.m samudriiyamaargasyaanto.abhavat tatra bhraat.rga.na.m namask.rtya dinameka.m tai.h saarddham u.satavanta.h|


tasmaat pote mocite sati sammukhavaayo.h sambhavaad vaya.m kupropadviipasya tiirasamiipena gatavanta.h|


vi"se.sata.h kupropadviipiiyo yosinaamako leviva.m"sajaata eko jano bhuumyadhikaarii, ya.m preritaa bar.nabbaa arthaat saantvanaadaayaka ityuktvaa samaahuuyan,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्