Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 taan g.rhiitvaa tai.h sahita.h sva.m "suci.m kuru tathaa te.saa.m "siromu.n.dane yo vyayo bhavati ta.m tva.m dehi| tathaa k.rte tvadiiyaacaare yaa jana"sruti rjaayate saaliikaa kintu tva.m vidhi.m paalayan vyavasthaanusaare.nevaacarasiiti te bhotsante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 तान् गृहीत्वा तैः सहितः स्वं शुचिं कुरु तथा तेषां शिरोमुण्डने यो व्ययो भवति तं त्वं देहि। तथा कृते त्वदीयाचारे या जनश्रुति र्जायते सालीका किन्तु त्वं विधिं पालयन् व्यवस्थानुसारेणेवाचरसीति ते भोत्सन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তান্ গৃহীৎৱা তৈঃ সহিতঃ স্ৱং শুচিং কুৰু তথা তেষাং শিৰোমুণ্ডনে যো ৱ্যযো ভৱতি তং ৎৱং দেহি| তথা কৃতে ৎৱদীযাচাৰে যা জনশ্ৰুতি ৰ্জাযতে সালীকা কিন্তু ৎৱং ৱিধিং পালযন্ ৱ্যৱস্থানুসাৰেণেৱাচৰসীতি তে ভোৎসন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তান্ গৃহীৎৱা তৈঃ সহিতঃ স্ৱং শুচিং কুরু তথা তেষাং শিরোমুণ্ডনে যো ৱ্যযো ভৱতি তং ৎৱং দেহি| তথা কৃতে ৎৱদীযাচারে যা জনশ্রুতি র্জাযতে সালীকা কিন্তু ৎৱং ৱিধিং পালযন্ ৱ্যৱস্থানুসারেণেৱাচরসীতি তে ভোৎসন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တာန် ဂၖဟီတွာ တဲး သဟိတး သွံ ၑုစိံ ကုရု တထာ တေၐာံ ၑိရောမုဏ္ဍနေ ယော ဝျယော ဘဝတိ တံ တွံ ဒေဟိ၊ တထာ ကၖတေ တွဒီယာစာရေ ယာ ဇနၑြုတိ ရ္ဇာယတေ သာလီကာ ကိန္တု တွံ ဝိဓိံ ပါလယန် ဝျဝသ္ထာနုသာရေဏေဝါစရသီတိ တေ ဘောတ္သန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tAn gRhItvA taiH sahitaH svaM zuciM kuru tathA tESAM zirOmuNPanE yO vyayO bhavati taM tvaM dEhi| tathA kRtE tvadIyAcArE yA janazruti rjAyatE sAlIkA kintu tvaM vidhiM pAlayan vyavasthAnusArENEvAcarasIti tE bhOtsantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:24
20 अन्तरसन्दर्भाः  

anantara.m yihuudiiyaanaa.m nistaarotsave nika.tavarttini sati tadutsavaat puurvva.m svaan "suciin karttu.m bahavo janaa graamebhyo yiruu"saalam nagaram aagacchan,


apara nca "saacakarmma.ni yohaana.h "si.syai.h saha yihuudiiyalokaanaa.m vivaade jaate, te yohana.h sa.mnnidhi.m gatvaakathayan,


paulastatra punarbahudinaani nyavasat, tato bhraat.rga.naad visarjana.m praapya ki ncanavratanimitta.m ki.mkriyaanagare "siro mu.n.dayitvaa priskillaakkilaabhyaa.m sahito jalapathena suriyaade"sa.m gatavaan|


tata.h paulastaan maanu.saanaadaaya parasmin divase tai.h saha "suci rbhuutvaa mandira.m gatvaa "saucakarmma.no dine.su sampuur.ne.su te.saam ekaikaartha.m naivedyaadyutsargo bhavi.syatiiti j naapitavaan|


tatoha.m "suci rbhuutvaa lokaanaa.m samaagama.m kalaha.m vaa na kaaritavaan tathaapyaa"siyaade"siiyaa.h kiyanto yihudiiyalokaa madhyemandira.m maa.m dh.rtavanta.h|


yihuudiiyaan yat pratipadye tadartha.m yihuudiiyaanaa.m k.rte yihuudiiya_ivaabhava.m| ye ca vyavasthaayattaastaan yat pratipadye tadartha.m vyavasthaanaayatto yo.aha.m so.aha.m vyavasthaayattaanaa.m k.rte vyavasthaayatta_ivaabhava.m|


yata.h sa puurvvam anyajaatiiyai.h saarddham aahaaramakarot tata.h para.m yaakuuba.h samiipaat katipayajane.svaagate.su sa chinnatva"nmanu.syebhyo bhayena niv.rtya p.rthag abhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्