Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 kintu sa pratyaavaadiit, yuuya.m ki.m kurutha? ki.m krandanena mamaanta.hkara.na.m vidiir.na.m kari.syatha? prabho ryii"so rnaamno nimitta.m yiruu"saalami baddho bhavitu.m kevala tanna praa.naan daatumapi sasajjosmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 किन्तु स प्रत्यावादीत्, यूयं किं कुरुथ? किं क्रन्दनेन ममान्तःकरणं विदीर्णं करिष्यथ? प्रभो र्यीशो र्नाम्नो निमित्तं यिरूशालमि बद्धो भवितुं केवल तन्न प्राणान् दातुमपि ससज्जोस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 কিন্তু স প্ৰত্যাৱাদীৎ, যূযং কিং কুৰুথ? কিং ক্ৰন্দনেন মমান্তঃকৰণং ৱিদীৰ্ণং কৰিষ্যথ? প্ৰভো ৰ্যীশো ৰ্নাম্নো নিমিত্তং যিৰূশালমি বদ্ধো ভৱিতুং কেৱল তন্ন প্ৰাণান্ দাতুমপি সসজ্জোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 কিন্তু স প্রত্যাৱাদীৎ, যূযং কিং কুরুথ? কিং ক্রন্দনেন মমান্তঃকরণং ৱিদীর্ণং করিষ্যথ? প্রভো র্যীশো র্নাম্নো নিমিত্তং যিরূশালমি বদ্ধো ভৱিতুং কেৱল তন্ন প্রাণান্ দাতুমপি সসজ্জোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ကိန္တု သ ပြတျာဝါဒီတ်, ယူယံ ကိံ ကုရုထ? ကိံ ကြန္ဒနေန မမာန္တးကရဏံ ဝိဒီရ္ဏံ ကရိၐျထ? ပြဘော ရျီၑော ရ္နာမ္နော နိမိတ္တံ ယိရူၑာလမိ ဗဒ္ဓေါ ဘဝိတုံ ကေဝလ တန္န ပြာဏာန် ဒါတုမပိ သသဇ္ဇောသ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 kintu sa pratyAvAdIt, yUyaM kiM kurutha? kiM krandanEna mamAntaHkaraNaM vidIrNaM kariSyatha? prabhO ryIzO rnAmnO nimittaM yirUzAlami baddhO bhavituM kEvala tanna prANAn dAtumapi sasajjOsmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:13
25 अन्तरसन्दर्भाः  

tathaapi ta.m kle"samaha.m t.r.naaya na manye; ii"svarasyaanugrahavi.sayakasya susa.mvaadasya pramaa.na.m daatu.m, prabho ryii"so.h sakaa"saada yasyaa.h sevaayaa.h bhaara.m praapnava.m taa.m sevaa.m saadhayitu.m saananda.m svamaarga.m samaapayituु nca nijapraa.naanapi priyaan na manye|


kintu tasya naamaartha.m vaya.m lajjaabhogasya yogyatvena ga.nitaa ityatra te saanandaa.h santa.h sabhaasthaanaa.m saak.saad agacchan|


mama naamanimitta nca tena kiyaan mahaan kle"so bhoktavya etat ta.m dar"sayi.syaami|


asmatprabhunaa yii"sukhrii.s.tena yu.smatto mama yaa "slaaghaaste tasyaa.h "sapatha.m k.rtvaa kathayaami dine dine.aha.m m.rtyu.m gacchaami|


yu.smaaka.m vi"svaasaarthakaaya balidaanaaya sevanaaya ca yadyapyaha.m niveditavyo bhaveya.m tathaapi tenaanandaami sarvve.saa.m yu.smaakam aanandasyaa.m"sii bhavaami ca|


yata.h sa yu.smaan sarvvaan akaa"nk.sata yu.smaabhistasya rogasya vaarttaa"sraaviiti buddhvaa paryya"socacca|


tasya susa.mvaadasyaika.h paricaarako yo.aha.m paula.h so.aham idaaniim aanandena yu.smadartha.m du.hkhaani sahe khrii.s.tasya kle"sabhogasya yo.m"so.apuur.nastameva tasya tano.h samite.h k.rte sva"sariire puurayaami ca|


ya"sca vi"svaasa.h prathame loyiinaamikaayaa.m tava maataamahyaam uniikiinaamikaayaa.m maatari caati.s.that tavaantare.api ti.s.thatiiti manye


mama praa.naanaam utsargo bhavati mama prasthaanakaala"scopaati.s.that|


yato .asmaaka.m prabhu ryii"sukhrii.s.to maa.m yat j naapitavaan tadanusaaraad duu.syametat mayaa "siighra.m tyaktavyam iti jaanaami|


me.savatsasya raktena svasaak.syavacanena ca| te tu nirjitavantasta.m na ca sneham akurvvata| praa.no.svapi svakiiye.su mara.nasyaiva sa"nka.te|


tva.m mama sahi.s.nutaasuucaka.m vaakya.m rak.sitavaanasi tatkaara.naat p.rthiviinivaasinaa.m pariik.saartha.m k.rtsna.m jagad yenaagaamipariik.saadinenaakrami.syate tasmaad ahamapi tvaa.m rak.si.syaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्