Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 tatraasmaasu bahudinaani pro.site.su yihuudiiyade"saad aagatyaagaabanaamaa bhavi.syadvaadii samupasthitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तत्रास्मासु बहुदिनानि प्रोषितेषु यिहूदीयदेशाद् आगत्यागाबनामा भविष्यद्वादी समुपस्थितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তত্ৰাস্মাসু বহুদিনানি প্ৰোষিতেষু যিহূদীযদেশাদ্ আগত্যাগাবনামা ভৱিষ্যদ্ৱাদী সমুপস্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তত্রাস্মাসু বহুদিনানি প্রোষিতেষু যিহূদীযদেশাদ্ আগত্যাগাবনামা ভৱিষ্যদ্ৱাদী সমুপস্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတြာသ္မာသု ဗဟုဒိနာနိ ပြောၐိတေၐု ယိဟူဒီယဒေၑာဒ် အာဂတျာဂါဗနာမာ ဘဝိၐျဒွါဒီ သမုပသ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tatrAsmAsu bahudinAni prOSitESu yihUdIyadEzAd AgatyAgAbanAmA bhaviSyadvAdI samupasthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:10
5 अन्तरसन्दर्भाः  

anantara.m herod sa.mj nake raaj ni raajya.m "saasati yihuudiiyade"sasya baitlehami nagare yii"sau jaatavati ca, katipayaa jyotirvvuda.h puurvvasyaa di"so yiruu"saalamnagara.m sametya kathayamaasu.h,


aagaabanaamaa te.saameka utthaaya aatmana.h "sik.sayaa sarvvade"se durbhik.sa.m bhavi.syatiiti j naapitavaan; tata.h klaudiyakaisarasyaadhikaare sati tat pratyak.sam abhavat|


yata.h paula aa"siyaade"se kaala.m yaapayitum naabhila.san iphi.sanagara.m tyaktvaa yaatu.m mantra.naa.m sthiriik.rtavaan; yasmaad yadi saadhya.m bhavati tarhi nistaarotsavasya pa ncaa"sattamadine sa yiruu"saalamyupasthaatu.m mati.m k.rtavaan|


tatra "si.syaga.nasya saak.saatkara.naaya vaya.m tatra saptadinaani sthitavanta.h pa"scaatte pavitre.naatmanaa paula.m vyaaharan tva.m yiruu"saalamnagara.m maa gama.h|


vaya.m soranagaraat naavaa prasthaaya talimaayinagaram upaati.s.thaama tatraasmaaka.m samudriiyamaargasyaanto.abhavat tatra bhraat.rga.na.m namask.rtya dinameka.m tai.h saarddham u.satavanta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्