Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 saptaahasya prathamadine puupaan bha.mktu "si.sye.su milite.su paula.h paradine tasmaat prasthaatum udyata.h san tadahni praaye.na k.sapaayaa yaamadvaya.m yaavat "si.syebhyo dharmmakathaam akathayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 सप्ताहस्य प्रथमदिने पूपान् भंक्तु शिष्येषु मिलितेषु पौलः परदिने तस्मात् प्रस्थातुम् उद्यतः सन् तदह्नि प्रायेण क्षपाया यामद्वयं यावत् शिष्येभ्यो धर्म्मकथाम् अकथयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 সপ্তাহস্য প্ৰথমদিনে পূপান্ ভংক্তু শিষ্যেষু মিলিতেষু পৌলঃ পৰদিনে তস্মাৎ প্ৰস্থাতুম্ উদ্যতঃ সন্ তদহ্নি প্ৰাযেণ ক্ষপাযা যামদ্ৱযং যাৱৎ শিষ্যেভ্যো ধৰ্ম্মকথাম্ অকথযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 সপ্তাহস্য প্রথমদিনে পূপান্ ভংক্তু শিষ্যেষু মিলিতেষু পৌলঃ পরদিনে তস্মাৎ প্রস্থাতুম্ উদ্যতঃ সন্ তদহ্নি প্রাযেণ ক্ষপাযা যামদ্ৱযং যাৱৎ শিষ্যেভ্যো ধর্ম্মকথাম্ অকথযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 သပ္တာဟသျ ပြထမဒိနေ ပူပါန် ဘံက္တု ၑိၐျေၐု မိလိတေၐု ပေါ်လး ပရဒိနေ တသ္မာတ် ပြသ္ထာတုမ် ဥဒျတး သန် တဒဟ္နိ ပြာယေဏ က္ၐပါယာ ယာမဒွယံ ယာဝတ် ၑိၐျေဘျော ဓရ္မ္မကထာမ် အကထယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 saptAhasya prathamadinE pUpAn bhaMktu ziSyESu militESu paulaH paradinE tasmAt prasthAtum udyataH san tadahni prAyENa kSapAyA yAmadvayaM yAvat ziSyEbhyO dharmmakathAm akathayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:7
22 अन्तरसन्दर्भाः  

apara.m yii"su.h saptaahaprathamadine pratyuu.se "sma"saanaadutthaaya yasyaa.h saptabhuutaastyaajitaastasyai magdaliiniimariyame prathama.m dar"sana.m dadau|


tata.h puupa.m g.rhiitvaa ii"svaragu.naan kiirttayitvaa bha"nktaa tebhyo datvaavadat, yu.smadartha.m samarpita.m yanmama vapustadida.m, etat karmma mama smara.naartha.m kurudhva.m|


tata.h patha.h sarvvagha.tanaayaa.h puupabha njanena tatparicayasya ca sarvvav.rttaanta.m tau vaktumaarebhaate|


anantara.m saptaahasya prathamadine .atipratyuu.se .andhakaare ti.s.thati magdaliinii mariyam tasya "sma"saanasya nika.ta.m gatvaa "sma"saanasya mukhaat prastaramapasaaritam apa"syat|


tata.h para.m saptaahasya prathamadinasya sandhyaasamaye "si.syaa ekatra militvaa yihuudiiyebhyo bhiyaa dvaararuddham akurvvan, etasmin kaale yii"suste.saa.m madhyasthaane ti.s.than akathayad yu.smaaka.m kalyaa.na.m bhuuyaat|


aparam a.s.tame.ahni gate sati thomaasahita.h "si.syaga.na ekatra militvaa dvaara.m ruddhvaabhyantara aasiit, etarhi yii"suste.saa.m madhyasthaane ti.s.than akathayat, yu.smaaka.m ku"sala.m bhuuyaat|


tasyettha.m svapnadar"sanaat prabhustadde"siiyalokaan prati susa.mvaada.m pracaarayitum asmaan aahuuyatiiti ni"scita.m buddhvaa vaya.m tuur.na.m maakidaniyaade"sa.m gantum udyogam akurmma|


preritaanaam upade"se sa"ngatau puupabha njane praarthanaasu ca mana.hsa.myoga.m k.rtvaati.s.than|


sarvva ekacittiibhuuya dine dine mandire santi.s.thamaanaa g.rhe g.rhe ca puupaanabha njanta ii"svarasya dhanyavaada.m kurvvanto lokai.h samaad.rtaa.h paramaanandena saralaanta.hkara.nena bhojana.m paana ncakurvvan|


pa"scaat sa puna"scopari gatvaa puupaan bha.mktvaa prabhaata.m yaavat kathopakathane k.rtvaa prasthitavaan|


iti heto ryuuya.m sacaitanyaa.h santasti.s.tata, aha nca saa"srupaata.h san vatsaratraya.m yaavad divaani"sa.m pratijana.m bodhayitu.m na nyavartte tadapi smarata|


ete sarvve .agrasaraa.h santo .asmaan apek.sya troyaanagare sthitavanta.h|


utukhanaamaa ka"scana yuvaa ca vaataayana upavi"san ghorataranidraagrasto .abhuut tadaa paulena bahuk.sa.na.m kathaayaa.m pracaaritaayaa.m nidraamagna.h sa tasmaad uparisthat.rtiiyaprako.s.thaad apatat, tato lokaasta.m m.rtakalpa.m dh.rtvodatolayan|


taistadartham ekasmin dine niruupite tasmin dine bahava ekatra militvaa paulasya vaasag.rham aagacchan tasmaat paula aa praata.hkaalaat sandhyaakaala.m yaavan muusaavyavasthaagranthaad bhavi.syadvaadinaa.m granthebhya"sca yii"so.h kathaam utthaapya ii"svarasya raajye pramaa.na.m datvaa te.saa.m prav.rtti.m janayitu.m ce.s.titavaan|


yad dhanyavaadapaatram asmaabhi rdhanya.m gadyate tat ki.m khrii.s.tasya "so.nitasya sahabhaagitva.m nahi? ya"sca puupo.asmaabhi rbhajyate sa ki.m khrii.s.tasya vapu.sa.h sahabhaagitva.m nahi?


yaad.r"so.asmi taad.r"sa ii"svarasyaanugrahe.naivaasmi; apara.m maa.m prati tasyaanugraho ni.sphalo naabhavat, anyebhya.h sarvvebhyo mayaadhika.h "srama.h k.rta.h, kintu sa mayaa k.rtastannahi matsahakaari.ne"svarasyaanugrahe.naiva|


mamaagamanakaale yad arthasa.mgraho na bhavet tannimitta.m yu.smaakamekaikena svasampadaanusaaraat sa ncaya.m k.rtvaa saptaahasya prathamadivase svasamiipe ki ncit nik.sipyataa.m|


tva.m vaakya.m gho.saya kaale.akaale cotsuko bhava puur.nayaa sahi.s.nutayaa "sik.sayaa ca lokaan prabodhaya bhartsaya vinayasva ca|


tatra prabho rdine aatmanaavi.s.to .aha.m svapa"scaat tuuriidhvanivat mahaaravam a"srau.sa.m,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्