Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 tatra maasatraya.m sthitvaa tasmaat suriyaade"sa.m yaatum udyata.h, kintu yihuudiiyaasta.m hantu.m guptaa ati.s.than tasmaat sa punarapi maakidaniyaamaarge.na pratyaagantu.m mati.m k.rtavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तत्र मासत्रयं स्थित्वा तस्मात् सुरियादेशं यातुम् उद्यतः, किन्तु यिहूदीयास्तं हन्तुं गुप्ता अतिष्ठन् तस्मात् स पुनरपि माकिदनियामार्गेण प्रत्यागन्तुं मतिं कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তত্ৰ মাসত্ৰযং স্থিৎৱা তস্মাৎ সুৰিযাদেশং যাতুম্ উদ্যতঃ, কিন্তু যিহূদীযাস্তং হন্তুং গুপ্তা অতিষ্ঠন্ তস্মাৎ স পুনৰপি মাকিদনিযামাৰ্গেণ প্ৰত্যাগন্তুং মতিং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তত্র মাসত্রযং স্থিৎৱা তস্মাৎ সুরিযাদেশং যাতুম্ উদ্যতঃ, কিন্তু যিহূদীযাস্তং হন্তুং গুপ্তা অতিষ্ঠন্ তস্মাৎ স পুনরপি মাকিদনিযামার্গেণ প্রত্যাগন্তুং মতিং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတြ မာသတြယံ သ္ထိတွာ တသ္မာတ် သုရိယာဒေၑံ ယာတုမ် ဥဒျတး, ကိန္တု ယိဟူဒီယာသ္တံ ဟန္တုံ ဂုပ္တာ အတိၐ္ဌန် တသ္မာတ် သ ပုနရပိ မာကိဒနိယာမာရ္ဂေဏ ပြတျာဂန္တုံ မတိံ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tatra mAsatrayaM sthitvA tasmAt suriyAdEzaM yAtum udyataH, kintu yihUdIyAstaM hantuM guptA atiSThan tasmAt sa punarapi mAkidaniyAmArgENa pratyAgantuM matiM kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:3
19 अन्तरसन्दर्भाः  

tena k.rtsnasuriyaade"sasya madhya.m tasya ya"so vyaapnot, apara.m bhuutagrastaa apasmaarargii.na.h pak.saadhaatiprabh.rtaya"sca yaavanto manujaa naanaavidhavyaadhibhi.h kli.s.taa aasan, te.su sarvve.su tasya samiipam aaniite.su sa taan svasthaan cakaara|


tasmaad gatvaa maakidaniyaantarvvartti romiiyavasatisthaana.m yat philipiinaamapradhaananagara.m tatropasthaaya katipayadinaani tatra sthitavanta.h|


raatrau paula.h svapne d.r.s.tavaan eko maakidaniyalokasti.s.than vinaya.m k.rtvaa tasmai kathayati, maakidaniyaade"sam aagatyaasmaan upakurvviti|


paulastatra punarbahudinaani nyavasat, tato bhraat.rga.naad visarjana.m praapya ki ncanavratanimitta.m ki.mkriyaanagare "siro mu.n.dayitvaa priskillaakkilaabhyaa.m sahito jalapathena suriyaade"sa.m gatavaan|


sarvve.svete.su karmmasu sampanne.su satsu paulo maakidaniyaakhaayaade"saabhyaa.m yiruu"saalama.m gantu.m mati.m k.rtvaa kathitavaan tatsthaana.m yaatraayaa.m k.rtaayaa.m satyaa.m mayaa romaanagara.m dra.s.tavya.m|


ittha.m kalahe niv.rtte sati paula.h "si.syaga.nam aahuuya visarjana.m praapya maakidaniyaade"sa.m prasthitavaan|


phalata.h sarvvathaa namramanaa.h san bahu"srupaatena yihudiiyaanaam kumantra.naajaatanaanaapariik.saabhi.h prabho.h sevaamakarava.m|


tena sthaanena gacchan tadde"siiyaan "si.syaan bahuupadi"sya yuunaaniiyade"sam upasthitavaan|


kupropadviipa.m d.r.s.tvaa ta.m savyadi"si sthaapayitvaa suriyaade"sa.m gatvaa potasthadravyaa.nyavarohayitu.m soranagare laagitavanta.h|


bhavaan ta.m yiruu"saalamam aanetum aaj naapayatviti viniiya te tasmaad anugraha.m vaa nchitavanta.h|


apara.m yuuya.m yad dvitiiya.m vara.m labhadhve tadarthamita.h puurvva.m tayaa pratyaa"sayaa yu.smatsamiipa.m gami.syaami


bahuvaara.m yaatraabhi rnadiinaa.m sa"nka.tai rdasyuunaa.m sa"nka.tai.h svajaatiiyaanaa.m sa"nka.tai rbhinnajaatiiyaanaa.m sa"nka.tai rnagarasya sa"nka.tai rmarubhuume.h sa"nka.tai saagarasya sa"nka.tai rbhaaktabhraat.r.naa.m sa"nka.tai"sca


asmaasu maakidaniyaade"sam aagate.svasmaaka.m "sariirasya kaacidapi "saanti rnaabhavat kintu sarvvato bahi rvirodhenaanta"sca bhiityaa vayam apii.dyaamahi|


tata.h param aha.m suriyaa.m kilikiyaa nca de"sau gatavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्