Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 pa"syata saampratam aatmanaak.r.s.ta.h san yiruu"saalamnagare yaatraa.m karomi, tatra maamprati yadyad gha.ti.syate taanyaha.m na jaanaami;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 पश्यत साम्प्रतम् आत्मनाकृष्टः सन् यिरूशालम्नगरे यात्रां करोमि, तत्र माम्प्रति यद्यद् घटिष्यते तान्यहं न जानामि;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 পশ্যত সাম্প্ৰতম্ আত্মনাকৃষ্টঃ সন্ যিৰূশালম্নগৰে যাত্ৰাং কৰোমি, তত্ৰ মাম্প্ৰতি যদ্যদ্ ঘটিষ্যতে তান্যহং ন জানামি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 পশ্যত সাম্প্রতম্ আত্মনাকৃষ্টঃ সন্ যিরূশালম্নগরে যাত্রাং করোমি, তত্র মাম্প্রতি যদ্যদ্ ঘটিষ্যতে তান্যহং ন জানামি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ပၑျတ သာမ္ပြတမ် အာတ္မနာကၖၐ္ဋး သန် ယိရူၑာလမ္နဂရေ ယာတြာံ ကရောမိ, တတြ မာမ္ပြတိ ယဒျဒ် ဃဋိၐျတေ တာနျဟံ န ဇာနာမိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 pazyata sAmpratam AtmanAkRSTaH san yirUzAlamnagarE yAtrAM karOmi, tatra mAmprati yadyad ghaTiSyatE tAnyahaM na jAnAmi;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:22
12 अन्तरसन्दर्भाः  

kintu yena majjanenaaha.m magno bhavi.syaami yaavatkaala.m tasya siddhi rna bhavi.syati taavadaha.m katika.s.ta.m praapsyaami|


anantara.m tasyaaroha.nasamaya upasthite sa sthiracetaa yiruu"saalama.m prati yaatraa.m karttu.m ni"scityaagre duutaan pre.sayaamaasa|


nistaarotsavasya ki ncitkaalaat puurvva.m p.rthivyaa.h pitu.h samiipagamanasya samaya.h sannikar.sobhuud iti j naatvaa yii"suraaprathamaad ye.su jagatpravaasi.svaatmiiyaloke.sa prema karoti sma te.su "se.sa.m yaavat prema k.rtavaan|


sva.m prati yad gha.ti.syate taj j naatvaa yii"suragresara.h san taanap.rcchat ka.m gave.sayatha?


paula aathiiniinagare taavapek.sya ti.s.than tannagara.m pratimaabhi.h paripuur.na.m d.r.s.tvaa santaptah.rdayo .abhavat|


sarvve.svete.su karmmasu sampanne.su satsu paulo maakidaniyaakhaayaade"saabhyaa.m yiruu"saalama.m gantu.m mati.m k.rtvaa kathitavaan tatsthaana.m yaatraayaa.m k.rtaayaa.m satyaa.m mayaa romaanagara.m dra.s.tavya.m|


yata.h paula aa"siyaade"se kaala.m yaapayitum naabhila.san iphi.sanagara.m tyaktvaa yaatu.m mantra.naa.m sthiriik.rtavaan; yasmaad yadi saadhya.m bhavati tarhi nistaarotsavasya pa ncaa"sattamadine sa yiruu"saalamyupasthaatu.m mati.m k.rtavaan|


vaya.m khrii.s.tasya premnaa samaak.r.syaamahe yata.h sarvve.saa.m vinimayena yadyeko jano.amriyata tarhi te sarvve m.rtaa ityaasmaabhi rbudhyate|


"sva.h ki.m gha.ti.syate tad yuuya.m na jaaniitha yato jiivana.m vo bhavet kiid.rk tattu baa.spasvaruupaka.m, k.sa.namaatra.m bhaved d.r"sya.m lupyate ca tata.h para.m|


yato .asmaaka.m prabhu ryii"sukhrii.s.to maa.m yat j naapitavaan tadanusaaraad duu.syametat mayaa "siighra.m tyaktavyam iti jaanaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्