प्रेरिता 2:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script8 tarhi vaya.m pratyeka"sa.h svasvajanmade"siiyabhaa.saabhi.h kathaa ete.saa.m "s.r.numa.h kimida.m? अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari8 तर्हि वयं प्रत्येकशः स्वस्वजन्मदेशीयभाषाभिः कथा एतेषां शृणुमः किमिदं? अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 তৰ্হি ৱযং প্ৰত্যেকশঃ স্ৱস্ৱজন্মদেশীযভাষাভিঃ কথা এতেষাং শৃণুমঃ কিমিদং? अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 তর্হি ৱযং প্রত্যেকশঃ স্ৱস্ৱজন্মদেশীযভাষাভিঃ কথা এতেষাং শৃণুমঃ কিমিদং? अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 တရှိ ဝယံ ပြတျေကၑး သွသွဇန္မဒေၑီယဘာၐာဘိး ကထာ ဧတေၐာံ ၑၖဏုမး ကိမိဒံ? अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script8 tarhi vayaM pratyEkazaH svasvajanmadEzIyabhASAbhiH kathA EtESAM zRNumaH kimidaM? अध्यायं द्रष्टव्यम् |
kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|