Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 sarvvaeva vismayaapannaa aa"scaryyaanvitaa"sca santa.h paraspara.m uktavanta.h pa"syata ye kathaa.m kathayanti te sarvve gaaliiliiyalokaa.h ki.m na bhavanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 सर्व्वएव विस्मयापन्ना आश्चर्य्यान्विताश्च सन्तः परस्परं उक्तवन्तः पश्यत ये कथां कथयन्ति ते सर्व्वे गालीलीयलोकाः किं न भवन्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 সৰ্ৱ্ৱএৱ ৱিস্মযাপন্না আশ্চৰ্য্যান্ৱিতাশ্চ সন্তঃ পৰস্পৰং উক্তৱন্তঃ পশ্যত যে কথাং কথযন্তি তে সৰ্ৱ্ৱে গালীলীযলোকাঃ কিং ন ভৱন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 সর্ৱ্ৱএৱ ৱিস্মযাপন্না আশ্চর্য্যান্ৱিতাশ্চ সন্তঃ পরস্পরং উক্তৱন্তঃ পশ্যত যে কথাং কথযন্তি তে সর্ৱ্ৱে গালীলীযলোকাঃ কিং ন ভৱন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 သရွွဧဝ ဝိသ္မယာပန္နာ အာၑ္စရျျာနွိတာၑ္စ သန္တး ပရသ္ပရံ ဥက္တဝန္တး ပၑျတ ယေ ကထာံ ကထယန္တိ တေ သရွွေ ဂါလီလီယလောကား ကိံ န ဘဝန္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 sarvvaEva vismayApannA AzcaryyAnvitAzca santaH parasparaM uktavantaH pazyata yE kathAM kathayanti tE sarvvE gAlIlIyalOkAH kiM na bhavanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:7
12 अन्तरसन्दर्भाः  

tatra loko.h kathayaamaasu.h, e.sa gaaliilprade"siiya-naasaratiiya-bhavi.syadvaadii yii"su.h|


k.sa.naat para.m ti.s.thanto janaa etya pitaram avadan, tvamava"sya.m te.saameka iti tvaduccaara.nameva dyotayati|


tadaanii.m yii"sustasyaitat vaco ni"samya vismayaapanno.abhuut; nijapa"scaadgaamino maanavaan avocca, yu.smaan tathya.m vacmi, israayeliiyalokaanaa.m madhye.api naitaad.r"so vi"svaaso mayaa praapta.h|


tenaiva sarvve camatk.rtya paraspara.m kathayaa ncakrire, aho kimida.m? kiid.r"so.aya.m navya upade"sa.h? anena prabhaavenaapavitrabhuute.svaaj naapite.su te tadaaj naanuvarttino bhavanti|


tata.h sa tatk.sa.nam utthaaya "sayyaa.m g.rhiitvaa sarvve.saa.m saak.saat jagaama; sarvve vismitaa etaad.r"sa.m karmma vayam kadaapi naapa"syaama, imaa.m kathaa.m kathayitve"svara.m dhanyamabruvan|


tataste vyaaharan tvamapi ki.m gaaliiliiyaloka.h? vivicya pa"sya galiili kopi bhavi.syadvaadii notpadyate|


he gaaliiliiyalokaa yuuya.m kimartha.m gaga.na.m prati niriik.sya da.n.daayamaanaasti.s.thatha? yu.smaaka.m samiipaat svarga.m niito yo yii"susta.m yuuya.m yathaa svargam aarohantam adar"sam tathaa sa puna"scaagami.syati|


ittha.m te sarvvaeva vismayaapannaa.h sandigdhacittaa.h santa.h parasparamuucu.h, asya ko bhaava.h?


tarhi vaya.m pratyeka"sa.h svasvajanmade"siiyabhaa.saabhi.h kathaa ete.saa.m "s.r.numa.h kimida.m?


mandirasya sundare dvaare ya upavi"sya bhik.sitavaan saevaayam iti j naatvaa ta.m prati tayaa gha.tanayaa camatk.rtaa vismayaapannaa"scaabhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्