Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:46 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

46 sarvva ekacittiibhuuya dine dine mandire santi.s.thamaanaa g.rhe g.rhe ca puupaanabha njanta ii"svarasya dhanyavaada.m kurvvanto lokai.h samaad.rtaa.h paramaanandena saralaanta.hkara.nena bhojana.m paana ncakurvvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

46 सर्व्व एकचित्तीभूय दिने दिने मन्दिरे सन्तिष्ठमाना गृहे गृहे च पूपानभञ्जन्त ईश्वरस्य धन्यवादं कुर्व्वन्तो लोकैः समादृताः परमानन्देन सरलान्तःकरणेन भोजनं पानञ्चकुर्व्वन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

46 সৰ্ৱ্ৱ একচিত্তীভূয দিনে দিনে মন্দিৰে সন্তিষ্ঠমানা গৃহে গৃহে চ পূপানভঞ্জন্ত ঈশ্ৱৰস্য ধন্যৱাদং কুৰ্ৱ্ৱন্তো লোকৈঃ সমাদৃতাঃ পৰমানন্দেন সৰলান্তঃকৰণেন ভোজনং পানঞ্চকুৰ্ৱ্ৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

46 সর্ৱ্ৱ একচিত্তীভূয দিনে দিনে মন্দিরে সন্তিষ্ঠমানা গৃহে গৃহে চ পূপানভঞ্জন্ত ঈশ্ৱরস্য ধন্যৱাদং কুর্ৱ্ৱন্তো লোকৈঃ সমাদৃতাঃ পরমানন্দেন সরলান্তঃকরণেন ভোজনং পানঞ্চকুর্ৱ্ৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

46 သရွွ ဧကစိတ္တီဘူယ ဒိနေ ဒိနေ မန္ဒိရေ သန္တိၐ္ဌမာနာ ဂၖဟေ ဂၖဟေ စ ပူပါနဘဉ္ဇန္တ ဤၑွရသျ ဓနျဝါဒံ ကုရွွန္တော လောကဲး သမာဒၖတား ပရမာနန္ဒေန သရလာန္တးကရဏေန ဘောဇနံ ပါနဉ္စကုရွွန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

46 sarvva EkacittIbhUya dinE dinE mandirE santiSThamAnA gRhE gRhE ca pUpAnabhanjjanta Izvarasya dhanyavAdaM kurvvantO lOkaiH samAdRtAH paramAnandEna saralAntaHkaraNEna bhOjanaM pAnanjcakurvvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:46
25 अन्तरसन्दर्भाः  

locana.m dehasya pradiipaka.m, tasmaat yadi tava locana.m prasanna.m bhavati, tarhi tava k.rtsna.m vapu rdiiptiyukta.m bhavi.syati|


tata eva yu.smaabhiranta.hkara.na.m (ii"svaraaya) nivedyataa.m tasmin k.rte yu.smaaka.m sarvvaa.ni "sucitaa.m yaasyanti|


pa"scaadbhojanopave"sakaale sa puupa.m g.rhiitvaa ii"svaragu.naan jagaada ta nca bha.mktvaa taabhyaa.m dadau|


tato nirantara.m mandire ti.s.thanta ii"svarasya pra"sa.msaa.m dhanyavaada nca karttam aarebhire| iti||


pa"scaat tau svag.rhamaaniiya tayo.h sammukhe khaadyadravyaa.ni sthaapitavaan tathaa sa svaya.m tadiiyaa.h sarvve parivaaraa"sce"svare vi"svasanta.h saananditaa abhavan|


preritaanaam upade"se sa"ngatau puupabha njane praarthanaasu ca mana.hsa.myoga.m k.rtvaati.s.than|


saptaahasya prathamadine puupaan bha.mktu "si.sye.su milite.su paula.h paradine tasmaat prasthaatum udyata.h san tadahni praaye.na k.sapaayaa yaamadvaya.m yaavat "si.syebhyo dharmmakathaam akathayat|


t.rtiiyayaamavelaayaa.m satyaa.m praarthanaayaa.h samaye pitarayohanau sambhuuya mandira.m gacchata.h|


iti "srutvaa te pratyuu.se mandira upasthaaya upadi.s.tavanta.h| tadaa sahacaraga.nena sahito mahaayaajaka aagatya mantriga.nam israayelva.m"sasya sarvvaan raajasabhaasada.h sabhaasthaan k.rtvaa kaaraayaastaan aapayitu.m padaatiga.na.m preritavaan|


tata.h para.m pratidina.m mandire g.rhe g.rhe caavi"sraamam upadi"sya yii"sukhrii.s.tasya susa.mvaada.m pracaaritavanta.h|


tathaa ya upade.s.taa bhavati sa upadi"satu ya"sca daataa sa saralatayaa dadaatu yastvadhipati.h sa yatnenaadhipatitva.m karotu ya"sca dayaalu.h sa h.r.s.tamanasaa dayataam|


yad dhanyavaadapaatram asmaabhi rdhanya.m gadyate tat ki.m khrii.s.tasya "so.nitasya sahabhaagitva.m nahi? ya"sca puupo.asmaabhi rbhajyate sa ki.m khrii.s.tasya vapu.sa.h sahabhaagitva.m nahi?


apara nca sa.msaaramadhye vi"se.sato yu.smanmadhye vaya.m saa.msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe.naaku.tilataam ii"svariiyasaaralya ncaacaritavanto.atraasmaaka.m mano yat pramaa.na.m dadaati tena vaya.m "slaaghaamahe|


kintu sarpe.na svakhalatayaa yadvad havaa va ncayaa ncake tadvat khrii.s.ta.m prati satiitvaad yu.smaaka.m bhra.m"sa.h sambhavi.syatiiti bibhemi|


he daasaa.h, yuuya.m khrii.s.tam uddi"sya sabhayaa.h kampaanvitaa"sca bhuutvaa saralaanta.hkara.nairaihikaprabhuunaam aaj naagraahi.no bhavata|


he daasaa.h, yuuya.m sarvvavi.saya aihikaprabhuunaam aaj naagraahi.no bhavata d.r.s.tigocariiyasevayaa maanavebhyo rocitu.m maa yatadhva.m kintu saralaanta.hkara.nai.h prabho rbhaaीtyaa kaaryya.m kurudhva.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्