प्रेरिता 2:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script4 tasmaat sarvve pavitre.naatmanaa paripuur.naa.h santa aatmaa yathaa vaacitavaan tadanusaare.naanyade"siiyaanaa.m bhaa.saa uktavanta.h| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari4 तस्मात् सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त आत्मा यथा वाचितवान् तदनुसारेणान्यदेशीयानां भाषा उक्तवन्तः। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 তস্মাৎ সৰ্ৱ্ৱে পৱিত্ৰেণাত্মনা পৰিপূৰ্ণাঃ সন্ত আত্মা যথা ৱাচিতৱান্ তদনুসাৰেণান্যদেশীযানাং ভাষা উক্তৱন্তঃ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 তস্মাৎ সর্ৱ্ৱে পৱিত্রেণাত্মনা পরিপূর্ণাঃ সন্ত আত্মা যথা ৱাচিতৱান্ তদনুসারেণান্যদেশীযানাং ভাষা উক্তৱন্তঃ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 တသ္မာတ် သရွွေ ပဝိတြေဏာတ္မနာ ပရိပူရ္ဏား သန္တ အာတ္မာ ယထာ ဝါစိတဝါန် တဒနုသာရေဏာနျဒေၑီယာနာံ ဘာၐာ ဥက္တဝန္တး၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script4 tasmAt sarvvE pavitrENAtmanA paripUrNAH santa AtmA yathA vAcitavAn tadanusArENAnyadEzIyAnAM bhASA uktavantaH| अध्यायं द्रष्टव्यम् |
tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|