Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

33 sa ii"svarasya dak.si.nakare.nonnati.m praapya pavitra aatmina pitaa yama"ngiikaara.m k.rtavaan tasya phala.m praapya yat pa"syatha "s.r.nutha ca tadavar.sat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 स ईश्वरस्य दक्षिणकरेणोन्नतिं प्राप्य पवित्र आत्मिन पिता यमङ्गीकारं कृतवान् तस्य फलं प्राप्य यत् पश्यथ शृणुथ च तदवर्षत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 স ঈশ্ৱৰস্য দক্ষিণকৰেণোন্নতিং প্ৰাপ্য পৱিত্ৰ আত্মিন পিতা যমঙ্গীকাৰং কৃতৱান্ তস্য ফলং প্ৰাপ্য যৎ পশ্যথ শৃণুথ চ তদৱৰ্ষৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 স ঈশ্ৱরস্য দক্ষিণকরেণোন্নতিং প্রাপ্য পৱিত্র আত্মিন পিতা যমঙ্গীকারং কৃতৱান্ তস্য ফলং প্রাপ্য যৎ পশ্যথ শৃণুথ চ তদৱর্ষৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 သ ဤၑွရသျ ဒက္ၐိဏကရေဏောန္နတိံ ပြာပျ ပဝိတြ အာတ္မိန ပိတာ ယမင်္ဂီကာရံ ကၖတဝါန် တသျ ဖလံ ပြာပျ ယတ် ပၑျထ ၑၖဏုထ စ တဒဝရ္ၐတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 sa Izvarasya dakSiNakarENOnnatiM prApya pavitra Atmina pitA yamaggIkAraM kRtavAn tasya phalaM prApya yat pazyatha zRNutha ca tadavarSat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:33
32 अन्तरसन्दर्भाः  

yii"suste.saa.m samiipamaagatya vyaah.rtavaan, svargamedinyo.h sarvvaadhipatitvabhaaro mayyarpita aaste|


atha prabhustaanityaadi"sya svarga.m niita.h san parame"svarasya dak.si.na upavive"sa|


apara nca pa"syata pitraa yat pratij naata.m tat pre.sayi.syaami, ataeva yaavatkaala.m yuuya.m svargiiyaa.m "sakti.m na praapsyatha taavatkaala.m yiruu"saalamnagare ti.s.thata|


tato mayaa pitu.h samiipe praarthite pitaa nirantara.m yu.smaabhi.h saarddha.m sthaatum itarameka.m sahaayam arthaat satyamayam aatmaana.m yu.smaaka.m nika.ta.m pre.sayi.syati|


kintvita.h para.m pitraa ya.h sahaayo.arthaat pavitra aatmaa mama naamni prerayi.syati sa sarvva.m "sik.sayitvaa mayoktaa.h samastaa.h kathaa yu.smaan smaarayi.syati|


kintu pitu rnirgata.m ya.m sahaayamarthaat satyamayam aatmaana.m pitu.h samiipaad yu.smaaka.m samiipe pre.sayi.syaami sa aagatya mayi pramaa.na.m daasyati|


ataeva he pita rjagatyavidyamaane tvayaa saha ti.s.thato mama yo mahimaasiit samprati tava samiipe maa.m ta.m mahimaana.m praapaya|


anantara.m te.saa.m sabhaa.m k.rtvaa ityaaj naapayat, yuuya.m yiruu"saalamo.anyatra gamanamak.rtvaa yastin pitraa"ngiik.rte mama vadanaat kathaa a"s.r.nuta tatpraaptim apek.sya ti.s.thata|


tata.h pitare.na saarddham aagataastvakchedino vi"svaasino lokaa anyade"siiyebhya.h pavitra aatmani datte sati


ii"svara.h kathayaamaasa yugaantasamaye tvaham| var.si.syaami svamaatmaana.m sarvvapraa.nyupari dhruvam| bhaavivaakya.m vadi.syanti kanyaa.h putraa"sca vastuta.h|pratyaade"sa nca praapsyanti yu.smaaka.m yuvamaanavaa.h| tathaa praaciinalokaastu svapnaan drak.syanti ni"scita.m|


israayelva.m"saanaa.m mana.hparivarttana.m paapak.samaa nca karttu.m raajaana.m paritraataara nca k.rtvaa svadak.si.napaar"sve tasyaannatim akarot|


pratyaa"saato vrii.ditatva.m na jaayate, yasmaad asmabhya.m dattena pavitre.naatmanaasmaakam anta.hkara.naanii"svarasya premavaari.naa siktaani|


tasmaad khrii.s.tena yii"sunevraahiima aa"sii rbhinnajaatiiyaloke.su varttate tena vaya.m pratij naatam aatmaana.m vi"svaasena labdhu.m "saknuma.h|


yuuyamapi satya.m vaakyam arthato yu.smatparitraa.nasya susa.mvaada.m ni"samya tasminneva khrii.s.te vi"svasitavanta.h pratij naatena pavitre.naatmanaa mudrayevaa"nkitaa"sca|


yathaa likhitam aaste, "uurddhvam aaruhya jet.rn sa vijitya bandino.akarot| tata.h sa manujebhyo.api sviiyaan vya"sraa.nayad varaan||"


sa caasmaaka.m traatraa yii"sukhrii.s.tenaasmadupari tam aatmaana.m pracuratvena v.r.s.tavaan|


kintvasau paapanaa"sakam eka.m bali.m datvaanantakaalaartham ii"svarasya dak.si.na upavi"sya


tathaapi divyaduutaga.nebhyo ya.h ki ncin nyuuniik.rto.abhavat ta.m yii"su.m m.rtyubhogahetostejogauravaruupe.na kirii.tena vibhuu.sita.m pa"syaama.h, yata ii"svarasyaanugrahaat sa sarvve.saa.m k.rte m.rtyum asvadata|


yatastenaiva m.rtaga.naat tasyotthaapayitari tasmai gauravadaatari ce"svare vi"svasitha tasmaad ii"svare yu.smaaka.m vi"svaasa.h pratyaa"saa caaste|


yata.h sa svarga.m gatve"svarasya dak.si.ne vidyate svargiiyaduutaa.h "saasakaa balaani ca tasya va"siibhuutaa abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्