Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 ii"svara.h kathayaamaasa yugaantasamaye tvaham| var.si.syaami svamaatmaana.m sarvvapraa.nyupari dhruvam| bhaavivaakya.m vadi.syanti kanyaa.h putraa"sca vastuta.h|pratyaade"sa nca praapsyanti yu.smaaka.m yuvamaanavaa.h| tathaa praaciinalokaastu svapnaan drak.syanti ni"scita.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ईश्वरः कथयामास युगान्तसमये त्वहम्। वर्षिष्यामि स्वमात्मानं सर्व्वप्राण्युपरि ध्रुवम्। भाविवाक्यं वदिष्यन्ति कन्याः पुत्राश्च वस्तुतः। प्रत्यादेशञ्च प्राप्स्यन्ति युष्माकं युवमानवाः। तथा प्राचीनलोकास्तु स्वप्नान् द्रक्ष्यन्ति निश्चितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ঈশ্ৱৰঃ কথযামাস যুগান্তসমযে ৎৱহম্| ৱৰ্ষিষ্যামি স্ৱমাত্মানং সৰ্ৱ্ৱপ্ৰাণ্যুপৰি ধ্ৰুৱম্| ভাৱিৱাক্যং ৱদিষ্যন্তি কন্যাঃ পুত্ৰাশ্চ ৱস্তুতঃ| প্ৰত্যাদেশঞ্চ প্ৰাপ্স্যন্তি যুষ্মাকং যুৱমানৱাঃ| তথা প্ৰাচীনলোকাস্তু স্ৱপ্নান্ দ্ৰক্ষ্যন্তি নিশ্চিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ঈশ্ৱরঃ কথযামাস যুগান্তসমযে ৎৱহম্| ৱর্ষিষ্যামি স্ৱমাত্মানং সর্ৱ্ৱপ্রাণ্যুপরি ধ্রুৱম্| ভাৱিৱাক্যং ৱদিষ্যন্তি কন্যাঃ পুত্রাশ্চ ৱস্তুতঃ| প্রত্যাদেশঞ্চ প্রাপ্স্যন্তি যুষ্মাকং যুৱমানৱাঃ| তথা প্রাচীনলোকাস্তু স্ৱপ্নান্ দ্রক্ষ্যন্তি নিশ্চিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဤၑွရး ကထယာမာသ ယုဂါန္တသမယေ တွဟမ်၊ ဝရ္ၐိၐျာမိ သွမာတ္မာနံ သရွွပြာဏျုပရိ ဓြုဝမ်၊ ဘာဝိဝါကျံ ဝဒိၐျန္တိ ကနျား ပုတြာၑ္စ ဝသ္တုတး၊ ပြတျာဒေၑဉ္စ ပြာပ္သျန္တိ ယုၐ္မာကံ ယုဝမာနဝါး၊ တထာ ပြာစီနလောကာသ္တု သွပ္နာန် ဒြက္ၐျန္တိ နိၑ္စိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 IzvaraH kathayAmAsa yugAntasamayE tvaham| varSiSyAmi svamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaM vadiSyanti kanyAH putrAzca vastutaH|pratyAdEzanjca prApsyanti yuSmAkaM yuvamAnavAH| tathA prAcInalOkAstu svapnAn drakSyanti nizcitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:17
38 अन्तरसन्दर्भाः  

ii"svare.na k.rta.m traa.na.m drak.syanti sarvvamaanavaa.h| ityetat praantare vaakya.m vadata.h kasyacid rava.h||


tva.m yollokaan tasya haste samarpitavaan sa yathaa tebhyo.anantaayu rdadaati tadartha.m tva.m praa.nimaatraa.naam adhipatitvabhaara.m tasmai dattavaan|


ye tasmin vi"svasanti ta aatmaana.m praapsyantiityarthe sa ida.m vaakya.m vyaah.rtavaan etatkaala.m yaavad yii"su rvibhava.m na praaptastasmaat pavitra aatmaa naadiiyata|


tata.h pitare.na saarddham aagataastvakchedino vi"svaasino lokaa anyade"siiyebhya.h pavitra aatmani datte sati


tata.h para.m bhavi.syadvaadiga.ne yiruu"saalama aantiyakhiyaanagaram aagate sati


aagaabanaamaa te.saameka utthaaya aatmana.h "sik.sayaa sarvvade"se durbhik.sa.m bhavi.syatiiti j naapitavaan; tata.h klaudiyakaisarasyaadhikaare sati tat pratyak.sam abhavat|


var.si.syaami tadaatmaana.m daasadaasiijanopiri| tenaiva bhaavivaakya.m te vadi.syanti hi sarvva"sa.h|


sa ii"svarasya dak.si.nakare.nonnati.m praapya pavitra aatmina pitaa yama"ngiikaara.m k.rtavaan tasya phala.m praapya yat pa"syatha "s.r.nutha ca tadavar.sat|


tasya catasro duhitaro.anuu.dhaa bhavi.syadvaadinya aasan|


pratyaa"saato vrii.ditatva.m na jaayate, yasmaad asmabhya.m dattena pavitre.naatmanaasmaakam anta.hkara.naanii"svarasya premavaari.naa siktaani|


anyasmai du.hsaadhyasaadhana"saktiranyasmai ce"svariiyaade"sa.h, anyasmai caatimaanu.sikasyaade"sasya vicaarasaamarthyam, anyasmai parabhaa.saabhaa.sa.na"saktiranyasmai ca bhaa.saarthabhaa.sa.nasaamarya.m diiyate|


kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|


sa etasmin "se.sakaale nijaputre.naasmabhya.m kathitavaan| sa ta.m putra.m sarvvaadhikaari.na.m k.rtavaan tenaiva ca sarvvajaganti s.r.s.tavaan|


kanaka.m rajata ncaapi vik.rti.m pragami.syati, tatkala"nka"sca yu.smaaka.m paapa.m pramaa.nayi.syati, hutaa"savacca yu.smaaka.m pi"sita.m khaadayi.syati| ittham antimaghasre.su yu.smaabhi.h sa ncita.m dhana.m|


prathama.m yu.smaabhirida.m j naayataa.m yat "se.se kaale svecchaacaari.no nindakaa upasthaaya


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्