Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 paulasyatmiiyaa aa"siyaade"sasthaa.h katipayaa.h pradhaanalokaastasya samiipa.m narameka.m pre.sya tva.m ra"ngabhuumi.m maagaa iti nyavedayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 पौलस्यत्मीया आशियादेशस्थाः कतिपयाः प्रधानलोकास्तस्य समीपं नरमेकं प्रेष्य त्वं रङ्गभूमिं मागा इति न्यवेदयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 পৌলস্যত্মীযা আশিযাদেশস্থাঃ কতিপযাঃ প্ৰধানলোকাস্তস্য সমীপং নৰমেকং প্ৰেষ্য ৎৱং ৰঙ্গভূমিং মাগা ইতি ন্যৱেদযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 পৌলস্যত্মীযা আশিযাদেশস্থাঃ কতিপযাঃ প্রধানলোকাস্তস্য সমীপং নরমেকং প্রেষ্য ৎৱং রঙ্গভূমিং মাগা ইতি ন্যৱেদযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ပေါ်လသျတ္မီယာ အာၑိယာဒေၑသ္ထား ကတိပယား ပြဓာနလောကာသ္တသျ သမီပံ နရမေကံ ပြေၐျ တွံ ရင်္ဂဘူမိံ မာဂါ ဣတိ နျဝေဒယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 paulasyatmIyA AziyAdEzasthAH katipayAH pradhAnalOkAstasya samIpaM naramEkaM prESya tvaM raggabhUmiM mAgA iti nyavEdayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:31
8 अन्तरसन्दर्भाः  

anantarameka.h ku.s.thii samaagatya tatsammukhe jaanupaata.m vinaya nca k.rtvaa kathitavaan yadi bhavaan icchati tarhi maa.m pari.skarttu.m "saknoti|


te.su phrugiyaagaalaatiyaade"samadhyena gate.su satsu pavitra aatmaa taan aa"siyaade"se kathaa.m prakaa"sayitu.m prati.siddhavaan|


ittha.m vatsaradvaya.m gata.m tasmaad aa"siyaade"sanivaasina.h sarvve yihuudiiyaa anyade"siiyalokaa"sca prabho ryii"so.h kathaam a"srau.san|


tata.h sarvvanagara.m kalahena paripuur.namabhavat, tata.h para.m te maakidaniiyagaayaaristaarkhanaamaanau paulasya dvau sahacarau dh.rtvaikacittaa ra"ngabhuumi.m javena dhaavitavanta.h|


tata.h paulo lokaanaa.m sannidhi.m yaatum udyatavaan kintu "si.syaga.nasta.m vaaritavaan|


tato naanaalokaanaa.m naanaakathaakathanaat sabhaa vyaakulaa jaataa ki.m kaara.naad etaavatii janataabhavat etad adhikai rlokai rnaaj naayi|


etaad.r"sii.m kathaa.m "srutvaa vaya.m tannagaravaasino bhraatara"sca yiruu"saalama.m na yaatu.m paula.m vyanayaamahi;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्