Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 sa taan tatkarmmajiivina.h sarvvalokaa.m"sca samaahuuya bhaa.sitavaan he mahecchaa etena mandiranirmmaa.nenaasmaaka.m jiivikaa bhavati, etad yuuya.m vittha;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 स तान् तत्कर्म्मजीविनः सर्व्वलोकांश्च समाहूय भाषितवान् हे महेच्छा एतेन मन्दिरनिर्म्माणेनास्माकं जीविका भवति, एतद् यूयं वित्थ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 স তান্ তৎকৰ্ম্মজীৱিনঃ সৰ্ৱ্ৱলোকাংশ্চ সমাহূয ভাষিতৱান্ হে মহেচ্ছা এতেন মন্দিৰনিৰ্ম্মাণেনাস্মাকং জীৱিকা ভৱতি, এতদ্ যূযং ৱিত্থ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 স তান্ তৎকর্ম্মজীৱিনঃ সর্ৱ্ৱলোকাংশ্চ সমাহূয ভাষিতৱান্ হে মহেচ্ছা এতেন মন্দিরনির্ম্মাণেনাস্মাকং জীৱিকা ভৱতি, এতদ্ যূযং ৱিত্থ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 သ တာန် တတ္ကရ္မ္မဇီဝိနး သရွွလောကာံၑ္စ သမာဟူယ ဘာၐိတဝါန် ဟေ မဟေစ္ဆာ ဧတေန မန္ဒိရနိရ္မ္မာဏေနာသ္မာကံ ဇီဝိကာ ဘဝတိ, ဧတဒ် ယူယံ ဝိတ္ထ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 sa tAn tatkarmmajIvinaH sarvvalOkAMzca samAhUya bhASitavAn hE mahEcchA EtEna mandiranirmmANEnAsmAkaM jIvikA bhavati, Etad yUyaM vittha;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:25
8 अन्तरसन्दर्भाः  

tata.h sve.saa.m laabhasya pratyaa"saa viphalaa jaateti vilokya tasyaa.h prabhava.h paula.m siila nca dh.rtvaak.r.sya vicaarasthaane.adhipatiinaa.m samiipam aanayan|


tatkaara.namida.m, arttimiidevyaa ruupyamandiranirmmaa.nena sarvve.saa.m "silpinaa.m yathe.s.talaabham ajanayat yo diimiitriyanaamaa naa.diindhama.h


kintu hastanirmmite"svaraa ii"svaraa nahi paulanaamnaa kenacijjanena kathaamimaa.m vyaah.rtya kevalephi.sanagare nahi praaye.na sarvvasmin aa"siyaade"se prav.rtti.m graahayitvaa bahulokaanaa.m "semu.sii paraavarttitaa, etad yu.smaabhi rd.r"syate "sruuyate ca|


apara nca te lobhaat kaapa.tyavaakyai ryu.smatto laabha.m kari.syante kintu te.saa.m puraatanada.n.daaj naa na vilambate te.saa.m vinaa"sa"sca na nidraati|


yata.h sarvvajaatiiyaastasyaa vyabhicaarajaataa.m kopamadiraa.m piitavanta.h p.rthivyaa raajaana"sca tayaa saha vyabhicaara.m k.rtavanta.h p.rthivyaa va.nija"sca tasyaa.h sukhabhogabaahulyaad dhanaa.dhyataa.m gatavanta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्