Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 saa vaag iphi.sanagaranivaasinasa.m sarvve.saa.m yihuudiiyaanaa.m bhinnade"siiyaanaa.m lokaanaa nca "sravogocariibhuutaa; tata.h sarvve bhaya.m gataa.h prabho ryii"so rnaamno ya"so .avarddhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 सा वाग् इफिषनगरनिवासिनसं सर्व्वेषां यिहूदीयानां भिन्नदेशीयानां लोकानाञ्च श्रवोगोचरीभूता; ततः सर्व्वे भयं गताः प्रभो र्यीशो र्नाम्नो यशो ऽवर्द्धत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 সা ৱাগ্ ইফিষনগৰনিৱাসিনসং সৰ্ৱ্ৱেষাং যিহূদীযানাং ভিন্নদেশীযানাং লোকানাঞ্চ শ্ৰৱোগোচৰীভূতা; ততঃ সৰ্ৱ্ৱে ভযং গতাঃ প্ৰভো ৰ্যীশো ৰ্নাম্নো যশো ঽৱৰ্দ্ধত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 সা ৱাগ্ ইফিষনগরনিৱাসিনসং সর্ৱ্ৱেষাং যিহূদীযানাং ভিন্নদেশীযানাং লোকানাঞ্চ শ্রৱোগোচরীভূতা; ততঃ সর্ৱ্ৱে ভযং গতাঃ প্রভো র্যীশো র্নাম্নো যশো ঽৱর্দ্ধত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 သာ ဝါဂ် ဣဖိၐနဂရနိဝါသိနသံ သရွွေၐာံ ယိဟူဒီယာနာံ ဘိန္နဒေၑီယာနာံ လောကာနာဉ္စ ၑြဝေါဂေါစရီဘူတာ; တတး သရွွေ ဘယံ ဂတား ပြဘော ရျီၑော ရ္နာမ္နော ယၑော 'ဝရ္ဒ္ဓတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 sA vAg iphiSanagaranivAsinasaM sarvvESAM yihUdIyAnAM bhinnadEzIyAnAM lOkAnAnjca zravOgOcarIbhUtA; tataH sarvvE bhayaM gatAH prabhO ryIzO rnAmnO yazO 'varddhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:17
22 अन्तरसन्दर्भाः  

tasmaaccaturdiksthaa.h samiipavaasilokaa bhiitaa evametaa.h sarvvaa.h kathaa yihuudaayaa.h parvvatamayaprade"sasya sarvvatra pracaaritaa.h|


tasmaat sarvve lokaa.h "sa"sa"nkire; eko mahaabhavi.syadvaadii madhye.asmaakam samudait, ii"svara"sca svalokaananvag.rhlaat kathaamimaa.m kathayitvaa ii"svara.m dhanya.m jagadu.h|


enaa.m gha.tanaa.m d.r.s.tvaa sa de"saadhipati.h prabhuupade"saad vismitya vi"svaasa.m k.rtavaan|


tata iphi.sanagara upasthaaya tatra tau vis.rjya svaya.m bhajanabhvana.m pravi"sya yihuudiiyai.h saha vicaaritavaan|


yiruu"saalami aagaamyutsavapaalanaartha.m mayaa gamaniiya.m; pa"scaad ii"svarecchaayaa.m jaataayaa.m yu.smaaka.m samiipa.m pratyaagami.syaami| tata.h para.m sa tai rvis.r.s.ta.h san jalapathena iphi.sanagaraat prasthitavaan|


karinthanagara aapallasa.h sthitikaale paula uttaraprade"sairaagacchan iphi.sanagaram upasthitavaan| tatra katipaya"si.syaan saak.sat praapya taan ap.rcchat,


ityuktvaa sopavitrabhuutagrasto manu.syo lampha.m k.rtvaa te.saamupari patitvaa balena taan jitavaan, tasmaatte nagnaa.h k.sataa"ngaa"sca santastasmaad gehaat palaayanta|


ye.saamaneke.saa.m lokaanaa.m pratiitirajaayata ta aagatya svai.h k.rtaa.h kriyaa.h prakaa"saruupe.naa"ngiik.rtavanta.h|


preritai rnaanaaprakaaralak.sa.ne.su mahaa"scaryyakarmamasu ca dar"site.su sarvvalokaanaa.m bhayamupasthita.m|


tasmaat ma.n.dalyaa.h sarvve lokaa anyalokaa"sca taa.m vaarttaa.m "srutvaa saadhvasa.m gataa.h|


te.saa.m sa"nghaantargo bhavitu.m kopi pragalbhataa.m naagamat kintu lokaastaan samaadriyanta|


etaa.m kathaa.m "srutvaiva so.anaaniyo bhuumau patan praa.naan atyajat, tadv.rttaanta.m yaavanto lokaa a"s.r.nvan te.saa.m sarvve.saa.m mahaabhayam ajaayat|


tatra ca mamaakaa"nk.saa pratyaa"saa ca siddhi.m gami.syati phalato.aha.m kenaapi prakaare.na na lajji.sye kintu gate sarvvasmin kaale yadvat tadvad idaaniimapi sampuur.notsaahadvaaraa mama "sariire.na khrii.s.tasya mahimaa jiivane mara.ne vaa prakaa"si.syate|


yatastathaa satyasmaakam ii"svarasya prabho ryii"sukhrii.s.tasya caanugrahaad asmatprabho ryii"sukhrii.s.tasya naamno gaurava.m yu.smaasu yu.smaakamapi gaurava.m tasmin prakaa"si.syate|


he bhraatara.h, "se.se vadaami, yuuyam asmabhyamida.m praarthayadhva.m yat prabho rvaakya.m yu.smaaka.m madhye yathaa tathaivaanyatraapi pracaret maanya nca bhavet;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्