Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 ityuktvaa sopavitrabhuutagrasto manu.syo lampha.m k.rtvaa te.saamupari patitvaa balena taan jitavaan, tasmaatte nagnaa.h k.sataa"ngaa"sca santastasmaad gehaat palaayanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 इत्युक्त्वा सोपवित्रभूतग्रस्तो मनुष्यो लम्फं कृत्वा तेषामुपरि पतित्वा बलेन तान् जितवान्, तस्मात्ते नग्नाः क्षताङ्गाश्च सन्तस्तस्माद् गेहात् पलायन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ইত্যুক্ত্ৱা সোপৱিত্ৰভূতগ্ৰস্তো মনুষ্যো লম্ফং কৃৎৱা তেষামুপৰি পতিৎৱা বলেন তান্ জিতৱান্, তস্মাত্তে নগ্নাঃ ক্ষতাঙ্গাশ্চ সন্তস্তস্মাদ্ গেহাৎ পলাযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ইত্যুক্ত্ৱা সোপৱিত্রভূতগ্রস্তো মনুষ্যো লম্ফং কৃৎৱা তেষামুপরি পতিৎৱা বলেন তান্ জিতৱান্, তস্মাত্তে নগ্নাঃ ক্ষতাঙ্গাশ্চ সন্তস্তস্মাদ্ গেহাৎ পলাযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဣတျုက္တွာ သောပဝိတြဘူတဂြသ္တော မနုၐျော လမ္ဖံ ကၖတွာ တေၐာမုပရိ ပတိတွာ ဗလေန တာန် ဇိတဝါန်, တသ္မာတ္တေ နဂ္နား က္ၐတာင်္ဂါၑ္စ သန္တသ္တသ္မာဒ် ဂေဟာတ် ပလာယန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 ityuktvA sOpavitrabhUtagrastO manuSyO lamphaM kRtvA tESAmupari patitvA balEna tAn jitavAn, tasmAttE nagnAH kSatAggAzca santastasmAd gEhAt palAyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:16
8 अन्तरसन्दर्भाः  

yii"so.h sannidhi.m gatvaa ta.m bhuutagrastam arthaad baahiniibhuutagrasta.m nara.m savastra.m sacetana.m samupavi.s.ta nca d.rृ.s.tvaa bibhyu.h|


yata.h sa ta.m maanu.sa.m tyaktvaa yaatum amedhyabhuutam aadide"sa; sa bhuutasta.m maanu.sam asak.rd dadhaara tasmaallokaa.h "s.r"nkhalena niga.dena ca babandhu.h; sa tad bha.mktvaa bhuutava"satvaat madhyepraantara.m yayau|


tata.h ki.m v.rttam etaddar"sanaartha.m lokaa nirgatya yii"so.h samiipa.m yayu.h, ta.m maanu.sa.m tyaktabhuuta.m parihitavastra.m svasthamaanu.savad yii"so"scara.nasannidhau suupavi"santa.m vilokya bibhyu.h|


ka"scid apavitro bhuuta.h pratyuditavaan, yii"su.m jaanaami paula nca paricinomi kintu ke yuuya.m?


saa vaag iphi.sanagaranivaasinasa.m sarvve.saa.m yihuudiiyaanaa.m bhinnade"siiyaanaa.m lokaanaa nca "sravogocariibhuutaa; tata.h sarvve bhaya.m gataa.h prabho ryii"so rnaamno ya"so .avarddhata|


tato gamanaagamane kurvvan ullamphan ii"svara.m dhanya.m vadan taabhyaa.m saarddha.m mandira.m praavi"sat|


tebhya.h svaadhiinataa.m pratij naaya svaya.m vinaa"syataayaa daasaa bhavanti, yata.h, yo yenaiva paraajigye sa jaatastasya ki"nkara.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्