Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 karinthanagara aapallasa.h sthitikaale paula uttaraprade"sairaagacchan iphi.sanagaram upasthitavaan| tatra katipaya"si.syaan saak.sat praapya taan ap.rcchat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 करिन्थनगर आपल्लसः स्थितिकाले पौल उत्तरप्रदेशैरागच्छन् इफिषनगरम् उपस्थितवान्। तत्र कतिपयशिष्यान् साक्षत् प्राप्य तान् अपृच्छत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 কৰিন্থনগৰ আপল্লসঃ স্থিতিকালে পৌল উত্তৰপ্ৰদেশৈৰাগচ্ছন্ ইফিষনগৰম্ উপস্থিতৱান্| তত্ৰ কতিপযশিষ্যান্ সাক্ষৎ প্ৰাপ্য তান্ অপৃচ্ছৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 করিন্থনগর আপল্লসঃ স্থিতিকালে পৌল উত্তরপ্রদেশৈরাগচ্ছন্ ইফিষনগরম্ উপস্থিতৱান্| তত্র কতিপযশিষ্যান্ সাক্ষৎ প্রাপ্য তান্ অপৃচ্ছৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ကရိန္ထနဂရ အာပလ္လသး သ္ထိတိကာလေ ပေါ်လ ဥတ္တရပြဒေၑဲရာဂစ္ဆန် ဣဖိၐနဂရမ် ဥပသ္ထိတဝါန်၊ တတြ ကတိပယၑိၐျာန် သာက္ၐတ် ပြာပျ တာန် အပၖစ္ဆတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 karinthanagara ApallasaH sthitikAlE paula uttarapradEzairAgacchan iphiSanagaram upasthitavAn| tatra katipayaziSyAn sAkSat prApya tAn apRcchat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:1
16 अन्तरसन्दर्भाः  

tadgha.tanaata.h para.m paula aathiiniinagaraad yaatraa.m k.rtvaa karinthanagaram aagacchat|


tata.h krii.spanaamaa bhajanabhavanaadhipati.h saparivaara.h prabhau vya"svasiit, karinthanagariiyaa bahavo lokaa"sca samaakar.nya vi"svasya majjitaa abhavan|


saa vaag iphi.sanagaranivaasinasa.m sarvve.saa.m yihuudiiyaanaa.m bhinnade"siiyaanaa.m lokaanaa nca "sravogocariibhuutaa; tata.h sarvve bhaya.m gataa.h prabho ryii"so rnaamno ya"so .avarddhata|


kintu hastanirmmite"svaraa ii"svaraa nahi paulanaamnaa kenacijjanena kathaamimaa.m vyaah.rtya kevalephi.sanagare nahi praaye.na sarvvasmin aa"siyaade"se prav.rtti.m graahayitvaa bahulokaanaa.m "semu.sii paraavarttitaa, etad yu.smaabhi rd.r"syate "sruuyate ca|


yata.h paula aa"siyaade"se kaala.m yaapayitum naabhila.san iphi.sanagara.m tyaktvaa yaatu.m mantra.naa.m sthiriik.rtavaan; yasmaad yadi saadhya.m bhavati tarhi nistaarotsavasya pa ncaa"sattamadine sa yiruu"saalamyupasthaatu.m mati.m k.rtavaan|


te.su tasya samiipam upasthite.su sa tebhya imaa.m kathaa.m kathitavaan, aham aa"siyaade"se prathamaagamanam aarabhyaadya yaavad yu.smaaka.m sannidhau sthitvaa sarvvasamaye yathaacaritavaan tad yuuya.m jaaniitha;


puurvva.m te madhyenagaram iphi.sanagariiya.m traphima.m paulena sahita.m d.r.s.tavanta etasmaat paulasta.m mandiramadhyam aanayad ityanvamimata|


mamaabhipretamida.m yu.smaaka.m ka"scit ka"scid vadati paulasya "si.syo.aham aapallo.h "si.syo.aha.m kaiphaa.h "si.syo.aha.m khrii.s.tasya "si.syo.ahamiti ca|


iphi.sanagare vanyapa"subhi.h saarddha.m yadi laukikabhaavaat mayaa yuddha.m k.rta.m tarhi tena mama ko laabha.h? m.rtaanaam utthiti ryadi na bhavet tarhi, kurmmo bhojanapaane.adya "svastu m.rtyu rbhavi.syati|


aapallu.m bhraataramadhyaha.m nivedayaami bhraat.rbhi.h saaka.m so.api yad yu.smaaka.m samiipa.m vrajet tadartha.m mayaa sa puna.h punaryaacita.h kintvidaanii.m gamana.m sarvvathaa tasmai naarocata, ita.hpara.m susamaya.m praapya sa gami.syati|


tathaapi nistaarotsavaat para.m pa ncaa"sattamadina.m yaavad iphi.sapuryyaa.m sthaasyaami|


he bhraatara.h sarvvaa.nyetaani mayaatmaanam aapallava ncoddi"sya kathitaani tasyaitat kaara.na.m yuya.m yathaa "saastriiyavidhimatikramya maanavam atiiva naadari.syadhba iittha ncaikena vaipariityaad apare.na na "slaaghi.syadhba etaad.r"sii.m "sik.saamaavayord.r.s.taantaat lapsyadhve|


ii"svarasyecchayaa yii"sukhrii.s.tasya prerita.h paula iphi.sanagarasthaan pavitraan khrii.s.tayii"sau vi"svaasino lokaan prati patra.m likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्